Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 500
________________ ४८२ ] २७४ शो वर्ण - गत्योः । २७५ श्रोण २७६ श्लोण संघाते २७७ पेण गति प्रेरण-श्लेषणेषु । २७८ चिते संज्ञाने । २७९ अत सातत्यगमने | २८० च्युत आसेचने । २८१ चुतृ २८२ स्चुत २८३ स्च्युत क्षरणे । २८४ जुतू भासने । २८५ अतु बन्धने । २८६ कित निवासे । २८७ ऋत घृणा गति स्पर्धेषु । २८८ कुथु २८९ पृथु २९० लुथु २९१ मधु २२ मन्थ २९३ मान्थ हिंसा-संक्लेशयोः । २९४ खाह भक्षणे । २९५ बद स्थैर्ये । २९६ खद हिंसायां च । २९७ गद व्यक्तायां वाचि । २९८ २८ विलेखने । २९९ णद ३०० त्रिक्ष्विदा अव्यक्ते शब्दे । ३०१ अर्द गति याचनयोः । ३०२ नर्द ३०३ गर्द ३०४ गर्द शब्दे । ३०५ तर्द हिंसायाम् । ३०६ कर्द कुत्सिते शब्दे । ३०७ खर्द दशने । ३०८ अदु बन्धने ! ३०६ इदुपरमैश्वर्ये । ३१० विदु अवयवे । ३११ णिदु कुत्सायाम् । ३१२ टुनदु समृद्धो । ३१३ चदु दीप्तयाह्लादयोः । ३१४ त्रदु चेष्टायाम् । धातुपाठः ३१५ कदु ३१६ ऋदु ३१७ क्लदु रोदनाह्वानयोः । ३१८ क्लिदु परिदेवने । ३१९ स्कन्दु गति शोषणयोः । ३२० षिधू गत्याम् । ३२१ षिध शास्त्र - माङ्गल्ययोः । ३२२ शुन्ध शुद्धौ । ३२३ स्तन ३२४ घन ३२५ ध्वन ३२६ चन ३२७ स्वन ३२८ वन शब्दे । ३२९ वन ३३० षन भक्तौ । ३३१ कनै दीप्ति- कान्ति-गतिषु । ३३२ गुपौ रक्षणे । ३३३ तपं ३३४ धुप संतापे । ३३५ रप ३३६ लप ३३७ जल्प व्यक्ते वचने । ३३८ जप मानसे च । ३३९ चप सान्त्वने । ३४० शप समवाये । ३४१ सृप्लूं गतौ । ३४२ चुप मन्दायाम् । ३४३ तुप ३४४ तुम्प ३४५ त्रुप ३४६ त्रुम्प ३४७ तुफ ३४८ तुम्फ ३४६ त्रुफ ३५० त्रुम्फ हिंसायाम् । ३५१ वर्फ ३५२ रफ ३५३ रफु ३५४ अर्ब ३५५ कर्ब ३५६ खर्ब ३५७ गर्ब ३५८ चर्ब ३५९ त ३६० नर्ब ३६१ प ३६२ वर्ब ३६३ शर्ब ३६४ षर्ब ३६५ सर्ब ३६६ रिवु ३६७ रबु गतौ । ३६८ कुबु आच्छादने । ३६९ लुबु ३७० तुबु अर्दने । ३७१ चुबु वक्त्रसंयोगे । ३७२ सृभू ३७३ सृम्भू ३७४ त्रिभू ३७५ षिम्भू ३७६ भर्भ हिंसायाम् । ३७७ शुम्भ भाषणे च । ३७८ यभ ३७९ जभ मैथुने । ३८० चमू ३८१ छमू ३८२ जमू ३८३ झमू ३८४ जिमू अदने । ३८५ क्रमू पादविक्षेपे । ३८६ यमूं उपरमे । ३८७ स्यम् शब्दे | ३८८ मं प्रहृत्वे | ३८९ षम ३९० ष्टम वैक्लव्ये । ३९१ अम शब्द भक्त्योः । ३९२ अम ३९३ द्रम ३९४ हम्म ३९५ मिमृ ३९६ गम्लृ गतौ । ३९७ हय ३६८ हर्य क्लान्तौ च । ३९९ मव्य बन्धने । ४०० सू ४०१ ईक्ष्यं ४०२ ईष्यं ईष्यर्थाः । ४०३ शुच्यं ४०४ चुच्यं अभिषवे । ४०५ त्सर छद्मगतौ । ४०६ कमर हूर्छने । ४०७ अभ्र ४०८ बभ्र ४०६ मत्र गतौ । ४१० चर भक्षणे च । ४११ घोर गतेश्चातुर्ये । ४१२ खोर प्रतीघाते । ४१३ दल ४१४ त्रिफला विशरणे । ४१५ मील ४१६ श्मील ४१७ स्मील ४१८ क्ष्मील निमेषणे ।

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520