Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 506
________________ ४८८] धातुपाठः १०७३ मांक माने। | ११०६ ह नुक अपनयने। ।११३८ डुदांग्क् दाने । १०७४ इंक् स्मरणे। ११०७ धूडौक् प्राणिगर्भविमोचने | ११३६ डुधांगक धारणे च । १०७५ इंण्क् गतौ। ११०८ पृचैङ, ११०९ पृजुङ | ११४० टुडुभृगक पोषणे च । १०७६ वींक प्रजन-कान्त्यसन- १११० पिजुकि संपर्चने। ११४१ णिज की शौचे च । खादने च। ११११ वृजैकि वर्जने। ११ ११४२ विज़ की पृथग्भावे । १०७७ धुक अभिगमे। | १११२ णिजुकि शुद्धौ । ११४३ विष्ल की व्याप्ती । १०७८ षुक् प्रसवैश्वर्ययोः। १११३ शिजुकि अव्यक्त शब्दे । ॥ इति उभयतोभाषाः ॥ १०७६ तुक वृत्ति-हिंसा-पूरणेषु | १११४ ईडिक स्तुतौ । वृतह्वादयः १०८० युक् मिश्रणे। १११५ ईरिक गति-कम्पनयोः। १०८१ णुक् स्तुतौ। १११६ ईशिक् ऐश्वर्ये। इति अदावयः कितो धातवः ॥ १०८२ णुक तेजने । १११७ वसिक आच्छादने । ११४४ दिवूच क्रीडा-जयेच्छा१०८३ स्नुक प्रस्नवने । १११८ आङः शासूकि इच्छायाम् __ पणि-द्युति-स्तुति-गतिषु । १०८४ टूक्षु १०८५ रु १११९ आसिक् उपवेशने। ११४५ जृष् ११४६ झुष्च १०८६ कुक शब्दे। जरसि। . ११२० कसुकि गति-शातनयोः । १०८७ रुदक् अश्रुविमोचने। ११२१ णिसुकि चुम्बने । | ११४७ शोंच तक्षणे। १०८८ त्रिष्वपंक शये। | ११२२ चक्षिक व्यक्तायां वाचि। ११४८ दो ११४६ छोंच छेदने। १०८९ अन १०६० श्वसक ११५० षोंच अन्तकर्मणि । ॥इति प्रात्मनेभाषाः ।। ११५१ वीडच लज्जायाम् । प्राणने। ११२३ ऊणु ग्क् आच्छादने । १०९१ जक्षक भक्ष-हसनयोः। ११५२ नृतंच नर्तने। ११२४ ष्टुग्क स्तुतौ। १०६२ दरिद्राक् दुर्गतौ । ११५३ कुथच् पूतिभावे । ११२५ ब्रूक व्यक्तायां वाचि । १०९३ जागृक् निद्राक्षये। | ११५४ पुथच् हिंसायाम् । ११२६ द्विषीक अप्रीतौ। १०६४ चकासृक् दीप्तौ । ११५५ गुधच् परिवेष्टने । ११२७ दुहीक क्षरणे। ११५६ राधंच वृद्धौ। १०६५ शासूक् अनुशिष्टौ। | ११२८ दिहींक लेपे। १०९६ वचंक भाषणे। ११५७ व्यधंच ताडने । ११२९ लिहींक आस्वादने । १०९७ मृजौक शुद्धौ। ११५८ क्षिपंच प्रेरणे। ॥इति उभयतोभाषाः ।। १०९८ सस्तुक स्वप्ने। ११५६ पुष्पच विकसने । ११३० हुक् दाना-ऽदनयोः। १०६६ विदक् ज्ञाने। ११६० तिम ११६१ तीम ११३१ ओहांक त्यागे। ११०० हनंक हिंसा-गत्योः । | ११६२ ष्टिम ११६३ ष्टीमच ११३२ त्रिभीक् भये। __ आर्द्रभावे। ११०१ वशक् कान्तौ। ११३३ ह्रींक् लज्जायाम्। ११०२ असक् भुवि । | ११६४ षिवूच उतौ। ११३४ पृक् पालन-पूरणयोः । ११०३ षसक स्वप्ने । ११६५ श्रिवूच गति-शोषणयोः । ११३५ ऋक् गतौ। यङ्लुप् च । ११६६ ष्ठिवू ११६७ शिवूच ॥इति परस्मैभाषाः ।। निरसने । ॥ इति परस्मैभाषाः ।। ११३६ ओहांङक गतौ।। | ११६८ इषच गतौ। ११०४ इंक अध्ययने । ११३७ मांङ्क मान-शब्दयोः। ११६६ ष्णसूच निरसने । ११०५ शीङ् स्वप्ने । ॥ इति आत्मनेभाषाः॥ । ११७० क्नसूच ह्वति-दीप्त्योः।

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520