Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४८८]
धातुपाठः
१०७३ मांक माने। | ११०६ ह नुक अपनयने। ।११३८ डुदांग्क् दाने । १०७४ इंक् स्मरणे।
११०७ धूडौक् प्राणिगर्भविमोचने | ११३६ डुधांगक धारणे च । १०७५ इंण्क् गतौ।
११०८ पृचैङ, ११०९ पृजुङ | ११४० टुडुभृगक पोषणे च । १०७६ वींक प्रजन-कान्त्यसन- १११० पिजुकि संपर्चने। ११४१ णिज की शौचे च ।
खादने च। ११११ वृजैकि वर्जने। ११
११४२ विज़ की पृथग्भावे । १०७७ धुक अभिगमे। | १११२ णिजुकि शुद्धौ । ११४३ विष्ल की व्याप्ती । १०७८ षुक् प्रसवैश्वर्ययोः। १११३ शिजुकि अव्यक्त शब्दे ।
॥ इति उभयतोभाषाः ॥ १०७६ तुक वृत्ति-हिंसा-पूरणेषु | १११४ ईडिक स्तुतौ ।
वृतह्वादयः १०८० युक् मिश्रणे।
१११५ ईरिक गति-कम्पनयोः। १०८१ णुक् स्तुतौ। १११६ ईशिक् ऐश्वर्ये।
इति अदावयः कितो धातवः ॥ १०८२ णुक तेजने । १११७ वसिक आच्छादने ।
११४४ दिवूच क्रीडा-जयेच्छा१०८३ स्नुक प्रस्नवने । १११८ आङः शासूकि इच्छायाम्
__ पणि-द्युति-स्तुति-गतिषु । १०८४ टूक्षु १०८५ रु १११९ आसिक् उपवेशने।
११४५ जृष् ११४६ झुष्च १०८६ कुक शब्दे।
जरसि। . ११२० कसुकि गति-शातनयोः । १०८७ रुदक् अश्रुविमोचने। ११२१ णिसुकि चुम्बने ।
| ११४७ शोंच तक्षणे। १०८८ त्रिष्वपंक शये।
| ११२२ चक्षिक व्यक्तायां वाचि। ११४८ दो ११४६ छोंच छेदने। १०८९ अन १०६० श्वसक
११५० षोंच अन्तकर्मणि । ॥इति प्रात्मनेभाषाः ।।
११५१ वीडच लज्जायाम् । प्राणने। ११२३ ऊणु ग्क् आच्छादने । १०९१ जक्षक भक्ष-हसनयोः।
११५२ नृतंच नर्तने। ११२४ ष्टुग्क स्तुतौ। १०६२ दरिद्राक् दुर्गतौ ।
११५३ कुथच् पूतिभावे । ११२५ ब्रूक व्यक्तायां वाचि । १०९३ जागृक् निद्राक्षये।
| ११५४ पुथच् हिंसायाम् । ११२६ द्विषीक अप्रीतौ। १०६४ चकासृक् दीप्तौ ।
११५५ गुधच् परिवेष्टने । ११२७ दुहीक क्षरणे।
११५६ राधंच वृद्धौ। १०६५ शासूक् अनुशिष्टौ। |
११२८ दिहींक लेपे। १०९६ वचंक भाषणे।
११५७ व्यधंच ताडने । ११२९ लिहींक आस्वादने । १०९७ मृजौक शुद्धौ।
११५८ क्षिपंच प्रेरणे।
॥इति उभयतोभाषाः ।। १०९८ सस्तुक स्वप्ने।
११५६ पुष्पच विकसने । ११३० हुक् दाना-ऽदनयोः। १०६६ विदक् ज्ञाने।
११६० तिम ११६१ तीम ११३१ ओहांक त्यागे। ११०० हनंक हिंसा-गत्योः ।
| ११६२ ष्टिम ११६३ ष्टीमच ११३२ त्रिभीक् भये।
__ आर्द्रभावे। ११०१ वशक् कान्तौ।
११३३ ह्रींक् लज्जायाम्। ११०२ असक् भुवि ।
| ११६४ षिवूच उतौ। ११३४ पृक् पालन-पूरणयोः । ११०३ षसक स्वप्ने ।
११६५ श्रिवूच गति-शोषणयोः । ११३५ ऋक् गतौ। यङ्लुप् च ।
११६६ ष्ठिवू ११६७ शिवूच ॥इति परस्मैभाषाः ।।
निरसने । ॥ इति परस्मैभाषाः ।।
११३६ ओहांङक गतौ।। | ११६८ इषच गतौ। ११०४ इंक अध्ययने । ११३७ मांङ्क मान-शब्दयोः। ११६६ ष्णसूच निरसने । ११०५ शीङ् स्वप्ने ।
॥ इति आत्मनेभाषाः॥ । ११७० क्नसूच ह्वति-दीप्त्योः।
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520