Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 475
________________ सूत्र-८२५-८३२ ] स्वोपशोणादिगणसूत्रविवरणम् [ ४५७ शब्दे, अस्यादेर्गुग्गुः लोपश्च प्रत्ययादेः, गुग्गुलुः-वृक्षविशेषः, अश्वश्च । कम्पूर्वादनिते?ऽन्तः ह्रश्वश्च प्रत्ययादेः, कमण्डलु:-अमत्रम् ।। ८२४ ।। प्रः शुः ॥२५॥ पृश् पालनपूरणयोः, इत्यस्मात् शुः प्रत्ययो भवति । पशु:-वङ क्रिसंज्ञं वक्रास्थि ॥ २५ ॥ मस्जीष्यशिभ्यः सुक् ॥ ८२६ ॥ एभ्यः कित् मुः प्रत्ययो भवति । टुमस्जोंत् शुद्धौ, 'मस्जेः सः' इति नोऽन्तः, मङ क्षुः-मुनिः । इषश् आभीक्ष्ण्ये, इक्षुः-गुडादिप्रकृतिः। अशौटि व्याप्ती, अक्षुः-समुद्रः, चप्रश्च ॥ ८२६ ॥ तृ-पलि-मलेरक्षुः ॥ २७ ॥ एभ्योऽक्षुः प्रत्ययो भवति । तु प्लवनतरणयोः, तरक्षुः-श्वापदविशेषः । पल गती, मलि धारणे, पलक्षु., मलाश्च वृक्षः ।। ८२७ ।। उले. कित् ॥ ८२८॥ उल दाहे, इत्यस्मात् सौत्रात् किद् अक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ।२८। कृषि-चमि-तनि-धन्यन्दि-सजि-खर्जि-भर्जि-लस्जीयिभ्य ऊः ॥ ८२६ ॥ एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने, कर्पू:-कुल्या, अङ्गारः, परिखा, गर्तश्च । चमू अदने, चमूः-सेना । तनूयी विस्तारे, तनूः-शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा, धनूः-धान्यराशि: ज्या, वरारोहा च स्त्री। अदु बन्धने, अन्दूः-पादकटकः । सर्ज अर्जने, सजूं:-अर्थः, क्षारः, वनस्पतिः, वणिक् च । खर्ज मार्जने च, खजूं:-कण्डू:, विद्युच्च । भृजैड भर्जने, भ्रस्जीत् पाके वा, भजू :-यवविकारः । ओलस्जैति वीडे, लज्जूःलज्जालुः । ईj ईर्ष्यार्थः, ईयू :-ईष्यालुः ।। ८२९ ॥ फलेः फेल् च ॥८३० ॥ फल निष्पत्ती, इत्यस्मादूः प्रत्ययो भवत्यस्य च फेल इत्यादेशो भवति । फेलू:होमविशेषः ।। ८३०॥ कषेर्ड-च्छौ च षः ॥ ८३१॥ कष हिंसायाम्, इत्यस्माद् ऊः प्रत्ययो भवति । षकारस्य च ण्ड-च्छश्चादेशो भवति । कण्डूः, कच्छूश्च-पामा ।। ८३१ ।। वहेथ् च ।। ८३२॥ वहीं प्रापणे, इत्यस्माद् ऊः प्रत्ययो धश्चान्तादेशो भवति । वधूः-पतिमुपसंपन्ना कन्या, जाया च ॥८३२ ।।

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520