Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
धातुपाठः
[ ४८९
११७१ सैच भये। । १२०८ शुषंच शोषणे। । | १२४३ दूच् परितापे। ११७२ प्युसच् दाहे।
१२०६ दुषंच वैकृत्ये । | १२४४ दीडच् क्षये। ११७३ षह ११७४ षुहच शक्तौ । १२१० श्लिषंच आलिङ्गने। १२४५ धींग्च् अनादरे। १२११ प्लुषूच् दाहे।
१२४६ मीच हिंसायाम् । ११७५ पुषंच् पुष्टौ।
१२१२ बितृषच पिपासायाम् । १२४७ रीच् स्रवणे। १९७६ उचच समवाये। १२१३ तुषं १२१४ हृषच तुष्टौ। १२४८ लींच् श्लेषणे। ११७७ लुटच् विलोटने। १२१५ रुषच रोषे।
१२४६ डीच् गतौ। ११७८ विदांच गात्रप्रक्षरणे। १२१६ प्युष १२१७ प्युस् । १२५० वींच् वरणे। ११७९ क्लिदौच आर्द्रभावे। १२१८ पुसच विभागे।
।। वृत स्वादिः॥ ११८० त्रिमिदाच स्नेहने। १२१६ विसच प्रेरणे। .११८१ निविदाच मोचने च। १२२० कुसच् श्लेषे।
१२५१ पीच् पाने । ११८२ क्षुधंच् बुभुक्षायाम् ।। १२२१ असूच क्षेपणे।
१२५२ ईच् गतौ। ११८३ शुधंच शोचे। १२२२ यसूच प्रयत्ने ।
१२५३ प्रींच् प्रोतौ। ११८४ क्रुधंच कोपे।
१२२३ जसूच मोक्षणे। १२५४ युजिच् समाधौ। ११८५ षिवूच संराद्धौ। १२२४ तसू १२२५ दसूच
१२५५ सृजिच् विसर्गे। ११८६ ऋधूच् वृद्धौ।
उपक्षये। १२५६ वृतूचि वरणे। ११८७ गृधूच अभिकाङ्क्षायाम् । १२२६ वसूच् स्तम्भे । १२५७ पदिच् गतौ। ११८८ रधौच हिंसा-संराद्धयोः। १२२७ वुसच् उत्सर्गे।
१२५८ विदिच् सत्तायाम् । ११८९ तृपौच प्रीतौ । १२२८ मुसच खण्डने।
१२५६ खिदिच दैन्ये । ११९० पौच हर्ष-मोहनयोः। १२२९ मसैच परिणामे।
१२६० युधिंच सम्प्रहारे। ११९१ कुपच क्रोधे । १२३० शमू १२३१ दमूच
१२६१ अनो रुधिच कामे । ११९२ गुपच व्याकुलत्वे ।
उपशमे।
| १२६२ बुधि १२६३ मनिच ज्ञाने ११९३ युप ११९४ रुप १२३२ तमूच काङ्क्षायाम् ।
१२६४ अनिच प्राणने । ११९५ लुपच् विमोहने । १२३३ श्रमूच खेद-तपसोः।
| १२६५ जनैचि प्रादुर्भावे । ११९६ डिपच् क्षेपे। १२३४ भ्रमूच अनवस्थाने।
१२६६ दीपैचि दीप्तौ। ११६७ ष्टूपच समुच्छ्राये। १२३५ क्षमौच सहने ।
१२६७ तपि च ऐश्वर्ये वा। ११६८ लुभच गाद्धर्य । १२३६ मदैच् हर्षे ।
१२६८ पूरैचि आप्यायने । ११६६ क्षुभच् संचलने। १२३७ क्लमूच ग्लानौ ।
१२६९ घूरैङ् १२७० जूरचि १२०० णभ १२०१ तुभच १२३८ मुहौच वैचित्त्ये।
जरायाम् । : हिंसायाम् ।। १२३६ Qहोच जिघांसायाम् ।। १२७१ पूरैङ् १२७२ गूरैचि गतौ १२०२ नशौच अदर्शने । १२४० ष्णुहौच उद्गिरणे। १२७३ शूरैचि स्तम्भे। १२०३ कुशच् श्लेषणे। १२४१ ष्णिहौ च प्रीतौ।
१२७४ तूरैचि त्वरायाम् । १२०४ भृशू १२०५ भ्रंशूच्
घुरादयो हिंसायां च । ॥ वृत् पुषाविः ।। अध: पतने।
१२७५ चूरैचि दाहे। १२०६ वृशच वरणे।
॥इति परस्मैभाषाः ।। १२७६ क्लिशिच उपतापे । १२०७ कृशच तनुत्वे । १२४२ षूडीच् प्राणिप्रसवे। । १२७७ लिशिंच अल्पत्वे ।
Loading... Page Navigation 1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520