Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र-६४१-९५० ]
स्वीपज्ञोणादिगणसूत्रविवरणम्
[ ४७१
ई-कमि-शमि-समिभ्यो डित ।। ६४१ ॥
एभ्यो डिद् ईम् प्रत्ययो भवति । ईङ च गतौ, ईम् । कमूङ कान्तो, कीम् । शमूच उपशमे, शीम् । षम वैक्लव्ये, सीम्-अभिनयव्याहरणान्येतानि । ईम् शीम्-अव्यक्ते । कोम्-संशयप्रश्नादिषु । सीम्-अमर्ष-पादपूरणयोः ॥ ९४१ ॥ .
क्रमि-गमि-क्षमेस्तुमाश्चातः ॥ ९४२ ।।
एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । क्रमू पादविक्षेपे, क्रान्तुंगमनम् । गम्लु गतौ, गान्तुम्-पान्थः । क्षमौषि सहने, क्षान्तुम्-भूमिः । तुमर्थश्च सर्वत्र ।। ९४२॥
गृ-प-दुर्वि-धुर्विभ्यः किम् ।। ६४३॥
एभ्यः क्विप् प्रत्ययो भवति । गश् शब्दे, गी:-वाक् । पृश् पालनपूरणयोः, पू:नगरी । दुवै धुर्वे हिंसायाम् , दूः-देहान्तरवयवः, धूः-शकटाङ्गम् , आदिश्च ।। ६४३ ।।
वाारौ। ६४४ ॥
एतौ क्विपप्रत्ययान्तो निपात्येते । वृणोते द्विश्च । वाः-पानीयम् । कर्मणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वाः- द्वारम् । वरणे, इत्यस्य च णिगन्तस्य रूपम् ।।६४४।
प्रादतेरर् ॥ ६४५॥ प्रपूर्वाद् अत सातत्यगमने, इत्यस्माद् अर् प्रत्ययो भवति । प्रात:-प्रभातम् ।९४५। सोरतेलु क् च ।। ६४६ ॥
सुपूर्वात् ऋक् गती, इत्यस्माद् अर् प्रत्ययो भवति, पातोश्च लुग् भवति । स्व:स्वर्गः ॥ ९४६ ।।
पू-सन्यमिभ्यः पुनसनुतान्ताश्च ।। ६४७॥
पूग्श् पवने, षण् भक्ती, अम गती, इत्येतेभ्यः अर् प्रत्ययो भवति, यथासंख्यं च पुन्, सनुत् , अन्त् इत्यादेशा एषां भवन्ति । पुनः-भूयः । सनुतः-कालवाची । अन्तः-मध्ये ।९४७।
चतेरुर ॥१४ ॥
चतेग याचने, इत्यस्माद् उर् प्रत्ययो भवति । चत्वारः-संख्या । चत्वारि, चतस्रः ॥६४८॥
दिवेडिव ॥ १४ ॥
दिवूच क्रीडादौ, इत्यस्माद् डिद् इव् प्रत्ययो भवति । द्यौः-स्वर्गः, अन्तरिक्षं च । दिवौ, दिवः ॥ ९४६ ॥
विशि-विपाशिभ्यां किम् ॥ ९५० ॥
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520