Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
सूत्र. ६०८-९१२ ]
स्वपोज्ञोणादिगणसूत्रविवरणम्
[ ४६७
ध्या-प्योधी पी च ॥६०८॥
ध्ये चिन्तयाम् , प्यैड वृद्धौ, इत्याभ्यां क्वनिप् प्रत्ययो यथासंख्यं च धी पी इत्येता. वादेशौ भवतः । ध्यायतीति, धीवा-मनीषी, निषादः, व्याधिः, मत्स्य श्च । प्यायतेः, पीवापीनः ।। ९०८ ॥
अतेध च ॥१०॥
अत सातत्यगमने, इत्यस्मात् क्वनिप् प्रत्ययो भवति, घश्चान्तादेशो भवति । अध्वा-मार्गः ।। ९०९ ।।
प्रात्सदि-रीरिणस्तोऽन्तश्च ॥ १० ॥
प्रपूर्वेभ्यः सद्यादिभ्यः क्वनिप् प्रत्ययो भवति, तोऽन्तश्च भवति । षद्लु विशरणगत्यवसादनेषु, प्रसत्त्वा मूढः, वायुश्च । प्रसत्त्वरी-माता, प्रतिपत्तिश्च । रीश् गति-रेषणयोः, प्ररीत्वा वायुः। प्ररीत्वरी-स्त्रीविशेषः । ईरिक गति-कम्पनयोः, प्रेा-सागरः, वायुश्च । प्रेत्वंगे-नगरी। इंण्क गतो, प्रेत्वरी नगरीत्याहुः ।। ६१० ॥
मन् ॥ ६११ ॥
सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । ड्रकृग करणे, कर्म-व्यापारः । वग्ट् वरणे, वर्म-कवचम् । वृतूङ वर्तने, वत्म पन्थाः । चर भक्षणे च, चर्म-अजिनम् । भस भर्त्सनदीप्त्योः सौत्रः, भसितं तदिति, भस्म-भूतिः । जनैचि प्रादुर्भावे, जन्म-उत्पत्तिः । शृश् हिंसायाम् , शर्म-सुखम् । वसवोऽस्य दुरितं. शीर्यासुरिति वसुशर्मा, एवं हरिशर्मा। मृत् प्राणत्यागे, मर्म-जीवप्रदेशप्रचयस्थानम् , यत्र जायमाना वेदना महती जायते । नृश् नये, नर्म-परिहासकथा । श्लिषंच आलिङ्गने श्लेष्मा-कफः। ऊष रुजायाम्, ऊष्मा-तापः । टुडुभृग्क् पोषणे च, भर्म-सुवर्णम् । यांक प्रापणे, यामा-रथः। वांक् गति-गन्धनयोः, वामा-करचरण ह्रस्वः । पांक रक्षणे, पामा-कच्छूः । वृष, सेचने, वर्म-शरीरम् । षद्ल विशरणगत्यवसादनेषु, सद्म-गृहम् । विशंत् प्रवेशने, वेश्म-गृहम् । हिंट गति-वृद्धयोः, हेमसुवर्णम् । छदण अपवारणे, छद्म-माया। दीङ च क्षये, देङ पालने वा, दाम-रज्जुः, माता च । दुधांग्फ धारणे च, धाम-स्थानं, तेजश्च । ष्ठां गतिनिवृत्ती, स्थाम-बलम् । धुंग्ट अभिषवे, सोम:-यक्षः, पयः, रसः, चन्द्रमाश्च । अशौटि व्याप्तौ, अश्मा-पाषाणः । लक्षीण दर्शनाङ्कनयोः, लक्ष्म चिह्नम् । अयि गतौ अय्म-संग्रामः । तक् हसने, तक्मा-रतिः, आतपः, दीपश्च । हुंक् दानादनयोः, होम-हव्यद्रव्यम् , अग्निहोत्रशाला च । धृग् धारणे, धर्मपुण्यम् । विपूर्वात् विधर्मा अहितः, वायुः, व्यभिचारश्च । ध्यें चिन्तायाम् । ध्यामध्यानम् ।। ६११ ।।
कुष्युषि-सृपिभ्यः कित् ॥ ६१२ ॥
एभ्यः कित् मन् प्रत्ययो भवति । कुषश् निष्कर्षे, कुष्म-शल्यम् । उषू दाहे, उष्मादाहः । सृप्लगतौ, सृप्मा-सर्पः, शिशुः, यतिश्च ।। ९१२ ।।
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520