Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
४६८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६१३-६२०
बृहे!ऽच्च ॥ ६१३ ॥
बृहु शब्दे, इत्यस्माद् मन् प्रत्ययो भवति, नकारस्य च अकारो भवति । ब्रह्म-परं तेजः, अध्ययनं, मोक्षः, बृहत्वादात्मा । ब्रह्मा-भगवान् ॥ ९१३ ॥
व्येग एदोती च वा ॥ ६१४॥
व्यग् संवरणे, इत्यस्माद् मन् प्रत्ययो भवति, एदोतो चान्तादेशौ वा भवतः । व्येमवस्त्रम् , व्येमा-संसारः, कुविन्दभाण्डं च । व्योम-नभः । पक्षे व्याम-न्यग्रोधाख्यं प्रमाणम् ॥९१४ ॥
स्यतेरी च वा ॥ ६१५॥ - षोंच अन्तकर्मणि, इत्यस्माद् मन् प्रत्ययो, ईकारश्चान्तादेशो वा भवति । सीमाअघाट: । पक्षे साम-प्रियवचनं, वामदेव्यादि च ।। ६१५ ।। सात्मनात्मन् वेमन-रोमन्-क्लोमन्-ललामन्-नामन्-पाप्मन-पक्ष्मन्-यक्ष्मन्निति ।।१६।
एते मन्प्रत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् , अन्तकर्म च, अतेः, दीर्घश्च, आत्मा-जीवः । वेग आत्वाभावश्च, वेम तन्तुवायोपकरणम् । रुहेलुक् च, रोम-तनूरुहम् । लत्वे लोम-तदेव । क्लमेरोच्च क्लोम-शरीरान्तरवयवः । लातेद्वित्वं च ललाम-भूषणादि । नमेरा च, नाम-संज्ञा, कीर्तिश्च । पातयतेस्तः पच, पाप्मा-पापं रक्षश्च । पञ्चेः कः षोऽन्तो नलोपश्च, पक्ष्म-अक्ष्यादिलोम । यस्यते: यक्षिणो वा, यक्ष्मा-रोगः। इतिकरणात् तोक्म-रुक्म-शुष्मादयो भवन्ति ।। ९१६ ॥
ह-जनिभ्यामिमन् ॥ ६१७ ।।
आभ्याम् इमन्प्रत्ययो भवति । हृग हरणे, हरिमा-पापविशेषः, मृत्युः, वायुश्च । जनैचि प्रादुर्भावे, जनिमा-धर्मविशेषः, संसारश्च ।। ६१७ ।।
सृ-ह-भृ-धृ-स्त-सूभ्य-ईमन् ।। ६१८ ॥
एभ्य ईमन्प्रत्ययो भवति । सृ गतौ, सरीमा-कालः । हग् हरणे, हरोमा-मातरिश्वा । टुडुभृग्क् पोषणे च, भरीमा क्षमी, राजा, कुटुम्बं च । धृग् धारणे, घरीमा-धर्मः । स्तृग्श आच्छादने, स्तरीमा-प्रावारः । पूत् प्रेरणे, सवीमा गर्भः, प्रसूतिश्च ॥६१८ ।।
गमेरिन् ॥ ६१६॥ . गम्लु गती, इत्यस्माद् इन् प्रत्ययो भवति । गमिष्यतीति गमी-जिगमिषुः ।९१९॥ आङश्च णित् ॥ ६२०॥
आङ पूर्वात् केवलाच्च गणिद् इन् प्रत्ययो भवति । आगामिष्यतीति आगामीप्रोषितादिः । गमिष्यतीति गामी प्रस्थितादिः ।। ६२० ।।
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520