Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 469
________________ सूत्र-७७३-७७८ ] स्वपोज्ञोणादिगणसूत्रविवरणम् [ ४५१ कृ-सि-कम्यमि--गमि-तनि-मनि-जन्यसि-मसि-सच्यवि-भा-धा-गा-ग्ला-म्लाहनि-हा-या-हि-क्रुशि-पूभ्यस्तुन् ।। ७७३ ॥ एभ्यः तुन्प्रत्ययो भवति । डुकृग् करणे, कर्तु:- कर्मकरः। किंग्ट् बन्धने, सेतुःनदीसंक्रमः । कमूङ कान्ती, कन्तु:-कन्दर्पः, कामी, मनः, कुसूलश्च । अम गतौ, अन्तु:रक्षिता, लक्षणं च । गम्ल गती, गन्तुः-पथिकः, आगन्तुः अवास्तव्यो जनः। तनूयी विस्तारे, तन्तुः-सूत्रम् । मनिच ज्ञाने, मन्तु:-वैमनस्यम् , प्रियंवदः, मानश्च । जनैचि प्रादुर्भावे, जन्तुः प्राणी। असक भुवि, अस्तुः-अस्तिभावः । बाहुलकाद् भूभावाभावः। मसैच परिणामे, मस्तुः-दधिमूलवारि । षचि सेचने, सक्तुः-यवविकारः । अव रक्षणादौ, ओतुःबिडाल: । भांक दीप्तौ, भातुः-दीप्तिमान् , शरीरावयवः, अग्निः, विद्वांश्च । डुधांग्क् धारणे च, धातु:-लोहादिः, रसादिः, शब्दप्रकृतिश्च । मैं शब्दे, गातु:-गायनः, उद्गाता च । ग्लै हर्षक्षये, ग्लातुः-सरुजः । म्लैं गात्रविनामे, म्लातुः-दीनः । हनं हिंसागत्योः, हन्तुः-आयुधं, हिमश्च । ओहांक त्यागे, हातुः-मृत्युः, मार्गश्च । यांक प्रापणे, यातुः-पाप्मा जनः, राक्षसश्च । हिंट गतिवृद्ध्योः हेतु:-कारणम् । क्रुशं आह्वान-रोदनयोः, क्रोष्टाशृगालः । पूग्श् पवने । पोतुः पविता । नित्करणम् 'क्रुशस्तुनस्तृच पुसि' इत्यत्र विशेषणार्थम् ।। ७७३ ।। वसेर्णिद्वा ।। ७७४ ॥ वंस निवासे, इत्यस्मात् तुन् प्रत्ययो भवति, स च णिद्वा भवति । वास्तु-गृहं, गृहभूमिश्च । वस्तु सत् , निवेशभूमिश्च ।। ७७४ ।। प: पीप्यौ च वा ॥ ७७५॥ पा पाने, इत्यस्मात् तुन् प्रत्ययो भवति । अस्य च पी पि इत्यादेशौ वा भवतः । पीतु:-आदित्यः, चन्द्रः, हस्ती, कालः, चक्षुः, बालघृतपानभाजनं च। पितुः-प्रजापतिः, आहारश्च । पातुः- रक्षिता, ब्रह्मा च ।। ७७५ ।। आपोऽप च ॥ ७७६ ॥ आप्लट् व्याप्ती, इत्यस्मात् तुन्प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति । अस्तु:देवताविशेषः, कालः, याजकः, यज्ञयोनिश्च ।। ७७६ ।। अञ्ज्यतः कित् ॥ ७७७ ।। आभ्यां कित् तुन्प्रत्ययो भवति । अजौप् व्यक्त्यादिषु । अक्तु:-इन्द्रः, विष्णुः, रात्रिश्च । ऋक् गतौ, ऋतु:-हेमन्तादिः, स्त्रोरजः, तत्कालश्च ।। ७७७ ॥ चायः के च ।। ७७८ ॥ चायग् पूजा-निशामनयोः, इत्यस्मात् तुन्प्रत्ययः भवत्यस्य च के इत्यादेशो भवति । केतु.-ध्वजः, ग्रहश्च ।। ७७८ ॥

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520