Book Title: Siddh Hemhandranushasanam Part 02
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 509
________________ १३७६ रिफत् कथन युद्ध हिंसादानेषु । १३७७ तृफ १३७८ तृम्फत् तृप्तौ १३७६ ऋफ १३८० ऋम्फत् हिंसायाम् । १३८१ दृफ १३८२ दृम्फत् उत्क्लेशे । १३८३ गुफ १३८४ गुम्फत् ग्रन्थने । १३८५ उभ १३८६ उम्भत् पूरणे । १३८७ शुभ १३८८ शुम्भत् शोभा । १३८६ दृभैत् ग्रन्थे । १३६०. लुभत् विमोहने । १३९१ कुरत् शब्दे । १३२ क्षुरत् विखनने । १३९३ खुरत् छेदने च । १३९४ घुरत् मीमार्थशब्दयोः । १३६५ पुरत् अग्रगमने । १३९६ मुरत् संवेष्टने । १३९७ सुरत् ऐश्वर्य - दीप्त्योः । १३६८ स्फर १३९९ स्फलत् स्फुरणे । १४०० किलत् श्वैत्य क्रीडनयोः । १४०१ इलत् गति स्वप्न-क्षेपणेषु १४०२ हिलत् हावकरणे । १४०३ शिल १४०४ सिलत् उच्छे १४०५ तिलत् स्नेहने । १४०६ चलत् विलसने । १४०७ चिलत् वसने । १४० विलत्वरणे । १४०९ बिल भेदने । १४१० लित् गहने । १४११ मिलत् श्लेषणे । १४१२ स्पृशंत् संस्पर्शे । धातुपाठः १४१३ रुशं १४१४ रिशंत् हिंसायाम् । १४१५ विशंत् प्रवेशने । १४१६ मृशंत् आमर्शने । १४१७ लिश १४१८ ऋषत् गतौ । १४१९ इषत् इच्छायाम् । १४२० मिषत् स्पर्द्धायाम् । १४२१ वृहत् उद्यमे । १४२२ तृहौ १४२३ तृ हो १४२४ स्तृहौ १४२५ स्तृ होत् हिंसायाम् । १४२६ कुटत् कौटिल्ये । १४२७ गुंतू पुरीषोत्सर्गे । १४२८ धुंत् गति स्थैर्ययोः । १४२९ त् स्तवने । १४३० घूत् विघूनने । १४३१ कुचत् संकोचने । १४३२ व्यचत् व्याजीकरणे । १४३३ गुजत् शब्दे । १४३४ घुटत् प्रतीघाते । १४३५ चुट १४३६ छुट १४३७ त्रुटत् छेदने । १४३८ तुटत् कलहकर्मणि । १४३९ मुटत् आक्षेप प्रमर्दनयोः । १४४० स्फुटत् विकसने । १४४१ पुट १४४२ लुठत् संश्ले[डान्तोऽनित्यन्ये । ] १४४३ कृडत् घसने । १४४४ कुडत् बाल्ये च । १४४५ गुडत् रक्षायाम् । १४४६ जुडत् बन्धने । १४४७ तुडत् तोडने । १४४८ लुड १४४९ थुड १४५० स्थुडत् संवरणे । १४५१ वुडत् उत्सर्ग च । [ ४९१ १४५२ ब्रुड १४५३ ध्रुडत् संघाते १४५४ दुड १४५५ हुड १४५६ त्रुडत् निमज्जने । १४५७ चुणत् छेदने । १४५८ डिपत् क्षेपे । १४५९ छुरत् छेदने । १४६० स्फुरत् स्फुरणे । १४६१ स्फुलत् संचये च । ।। इति परस्मैभाषाः ।। १४६२ कुंङ् १४६३ कूत् शब्दे । १४६४ गुरैति उद्यमे । ॥ वृत् कुटादिः ।। १४६५ पृ.ङत् व्यायामे । १४६६ दृ ंङत् आदरे । १४६७ धृ ंङत् स्थाने । १४६८ ओविजैति भय-चलनयोः । १४६९ ओलजैङ् १४७० ओलस्जैति व्रीडे । १४७१ ष्वञ्जित् सङगे I १४७२ जुषैति प्रीति सेवनयोः । ।। इति आत्मने भाषाः ।। ।। इति तुदादयस्तितो धातवः । १४७३ रुघृपी आवरणे । १४७४ रिपी विरेचने । १४७५ वि पी पृथग्भावे । १४७६ यु पी योगे । १४७७ भिदु पी विदारणे । १४७८ छिपी द्वैधीकरणे । १४७९ क्षुपी संपेषे । १४८० ऊछृदूपी दीप्ति देवनयोः १४८१ ऊतृपी हिंसा ऽनादरयोः ॥ इति उभयतोभाषाः ॥ १४८२ पृचैप् संपर्के । १४८३ वृचैप् वरणे ।

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520