SearchBrowseAboutContactDonate
Page Preview
Page 1323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२११] स्वधम व वेदादिविहितो धर्मः । स्वानुरूपे वेदायुक्त व्याचारादिव । स्वधा अव्य० स्वद या ट० दस्य धः । पितृदेवोद्देशेन हविख्यागे | वन घयति धे-क आप 1 मात्रकाभेदे स्वी० " नमः स्वधायै स्वाहायें" इति पितृगाणा | د स्वामिव पु० स्वधाशिनां प्रियः शाक० | कृष्णतिले, स्वधोप खचितावादप्रिये पित्रादौ च । [देवे च । स्वधाभज स्वर्धेत्यनेन त्यक्तद्रव्य भुङ्क्ते भुज - किप । पितृगणे, स्वधिति (तो) स्त्री० स्वम धीयते धा- क्तिच वा ङीप् । कुठारे परश्वधे । [ कायं भूषणे वा घटा० । खन शब्दे श्वा॰पर०क०स ेट - फणा० । स्वनति । व्यस्वनीत् काखानीत् खन ध्याने बद० च० उम० अ० मट् । स्वनयति - ते नासस्वनत्-त | खन पु० खन-अप । शब्द | [च न० ! पृ । श्वधितिरष्यत्व 1 N वनित लि० स्वन कर्त्तरि-त । शब्दिते । भावे क्त 1 शब्द, मेघगर्जिते लिपन न० खपत्युट् | शयने, निद्रायाञ्च । [र्ज्यम् । स्वपिण्डा स्त्रो० ख नैव पिण्डः पिण्डाकारोऽस्त्यस्याः चच् । पिण्डख - स्वप्न पु० खष-नन् । निद्रायां शयने, सुप्तस्य मानमिकज्ञानभेदे च । स्वप्नक्कृत् न० स्वप्न' निद्रां करोति व किप् । (सुखनि) शाक े । स्वप्नज लि० खप नजिङ् | शयनशीले | स्वभाव पु० स्वस्य भावः । निसर्गे, नैसर्गिक - स्वकीये- धर्मे च । स्वभावोति स्त्री स्वभावयोक्तिरत्र | अलङ्कारोक्त अर्थालङ्कारभेदे छत स्वभावस्य कथने । [ कामे च । स्वभू पु० स्वेनैव भवति भू-किप् । ब्रह्मणि, विष्णौ, शिवे, ईश्वरे, स्वयंवर पु० स्वयमात्मना वरो वरण्यम् । “ कन्ययात्मनैव स्वपतेर्वरणे, सदसि स्वयंवर” इति नैषधम् । स्वयं ष्टणुते पतिम् । ष्ट-व्यच् । प्रात्मनैव पतिवरणकर्त्तनां कन्यकायां स्त्री० । Acharya Shri Kailassagarsuri Gyanmandir स्वयङ्ग ुप्त स्वथङ्क त पु० स्वयमात्मना कृतः । कृमिमे पुत्र, त्रात्मकते लि० । “पूजुष्टः स्वयंकृत" इति स्मृतिः । प्रा स्त्री० स्वयमात्मनैव गुप्ता | शुकशिम्बाम् । For Private And Personal Use Only ܢ
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy