SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सनातनजेनमंथमालायां - नान्यस्य । गार्छ । पूर्षु । त्रिः पचति । चतुष्करोति । चतु:करोति । चतुः ___ खय्परे खं वा ॥ २७ ॥ खय्मरे शरि करोति । चतुष्पठति ।चतु पठति । चतुः पठति । रेफस्य खं भवति वा । चेतस्खलति। चेतस्स्खलति। इससोऽपेक्षायाम् ॥ ३५॥ इसुसंतस्य रेफचेतः स्वलति । कस्कंदति । कस्स्कंदति । कः स्य सिर्वा स्यात् कुप्वोरन्योन्यापेक्षायाम् । सपिस्पंदति। खप्पर इति किं कः सरति । कस्सरति । करोति । सार्प करोति । सर्पिः करोति । साम्पि छवि ॥ २८ ॥ रेफस्थ सकारादेशो भवति पिबति । सपि पिबतिसर्पिः पिबति । धनुष्खंडयछवि परतः। कश्छिनत्ति। कष्टकारः। कस्थुडति। ति।धनु:खंडयतिधनुः खंडयति।धनुष्पाति। धनुर कश्चरति । कष्टीकते । कस्तरति । | पाति । धनुः पाति । इसुस इति किं ! पय कुरु । कुप्वोस्त्येोः सिः॥२९॥ कवर्गपवर्गा- अपेक्षायामिति किं ! तिष्ठतु सप्पिः पिवस्वंभः । दौ त्ये परे शिवर्जितस्य रेफस्य सिर्भवति । काम्य- नैकार्थेऽक्रिये ॥३६ । इसुसोरेफस्य सिर्न फल्प कपाशेषूदाहरणं । यशस्काम्यति । पयस्क- भवति क्रियापदहीनेकार्थपदस्थयोः कुप्वोरपेक्षायां सं । सपिष्क। पयस्पाशं । त्य इति किं ? पयः सर्पिः कालकं । यजुः पीतकं । एकार्थ इति किं ! पिबति । अझेरिति किं ! मुहुः काम्यति । सर्पिष्कुमे । अक्रिय इति किं ? सपिप्कियते॥ * रेरेव काम्ये ॥३०॥ रेरिकारानुबंधस्यैव सेऽयुस्थस्य ॥ ३७॥ इससोः रेफेस्याऽकाम्ये त्ये सिरादेशो भवति नान्यस्य । पयस्काम्यति। स्थस्य से सिर्भवति कुप्वोः परतः । सार्पष्कुंडं । रोरिति किं ? धूः काम्यति । सर्पिप्पानं । धनुष्खंड । स इति किं ! आस्ता ___ * निर्दबहिश्चतुराविःमादुसः ॥ ३१ ॥ सप्पिःपिब क्षीरं । अधुस्थस्येति किं सत्सपि:कुंडे। निरादीनां रेफस्य सिर्भवति कुप्वोःपरतः। निष्कृपः। ककमिकंसकुंभकशाकर्णीपात्रेऽतोऽझेः॥३८॥ निष्पेयं । दुष्कृतं । दुष्पीतं । बहिप्कुरु । कम्यादिष्वतः परस्याझेः रेफस्य से अद्युस्थस्य बहिष्पिब । चतुष्कं । चतुष्पदी । आविष्कृत्य । सिर्भवति । अयस्कारः । अयस्कृत् । यशस्कामः। आविष्पठ । प्रादुष्कुर्यात् । प्रादुष्पच । अयस्कंसः। अयस्कुंभ: । अयस्कुशा । अयस्कर्णी । नमःपुरस्रोस्त्योः ॥३२॥एतयोस्तिसंयोःरेफस्य | पयस्पात्रं । अत इति किं ! गी:कारः धःकारः । सिर्भवतिः कुप्वोः परतः। नमस्कृत्य । नमस्का ।। अझेरिति किं: स्व: कृत् । प्रातःकारः। अस्वस्येति नमस्क। नमस्कर्तव्यम् । पुरस्कृत्य ! पुरस्कर्ता। किं ! सुपयष्कारः । त्योरिति कि ? नमः कृत्वा । पुरः कृत्वा शिरोऽधसोः पदे ॥३९॥ अनयोरघुस्थस्य तिरसो वा ॥ ३३ ॥ तिरसो रेफस्य सिर्वा रेफस्य पदे परतः से सिर्भवति । सिरस्पदं । भवति । तिरस्कृत्य । तिरः कृत्य । तिरस्कर्ता । | अधस्पदं । स इति किं ! शिरसः पदं ।। तिरः कर्ता। ___* कस्कादिषु ॥४०॥ एषु वर्तमानस्य रेफस्य सुचः ॥ ३४ ॥ सुजंतस्य रेफस्य सिर्वा स्यात् | सिर्भवति कुप्वोः परतः । करकः । कौतस्कुतः। कुप्वोः परतः । द्विष्कुरु । द्वि कुरु । द्विःकुरु । | भास्करः । अयस्पिंडः । इत्यादि । द्विष्पठ । द्वि:पठ। द्विःफ्ठ । त्रिष्करोति। त्रि:क- *किंणोस्ससेः षः ॥४१॥ कवर्गेण्भ्यां रोति । त्रिः करोति । त्रिष्पचति । त्रि: पचति। परस्य सकारस्य सेश्च षो भवति । इत्यापिकारो
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy