Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
१३०
प्रमाणपरिभाषान्यस्य व्यभिचारेऽन्यस्याप्यसौ जाघटीति, इतरथा हि गोपालघटिकादिधूमस्य कृशानुव्यभिचारोपलम्भात् पर्वतादिप्रदेशवत्तिनोपि स स्यात् । • तथा च दत्तः कार्यहेतवे जलाञ्जलिः । सकलशून्यता च खमादिप्रत्ययानां कचिद् विभ्रमोपलम्भात् सर्वप्रत्ययानां तदापत्तेः। यत्नतः परीक्षागोचरमानिन्यानं कार्य कारणं नातिलइत इति चेत् ? अन्यत्रापि तुल्यम् । शब्दो हि यत्नतोऽर्थवत्त्वेतरस्वभावतया परीक्षितोऽर्थ न व्यभिचरतीति । तथाच कोशपानप्रत्यायनीय एवान्यापोहमात्राभिधायकभावः शब्दानाम् । ___ अपिचाऽन्यापोहमात्राभिधायित्वे प्रतीतिविरोधः, गवादिशब्देन विधिरूपतयार्थबोधस्य सर्वानुभवसिद्धः। अन्यनिषेधमात्राभिधायित्वे च तत्रैव चारितार्थेन सास्नादिमतोऽर्थस्य ततोऽप्रतीतेस्तद्गोचरगवादिबुद्ध्युत्पादकं ध्वन्यन्तरमवश्यमूगणीयं स्यात् । किं चान्यापोहोऽपि वाच्योऽवाच्यो वेति वक्तव्यम् ? वाच्यत्वे विधिरूपेण वा इतरव्यावृत्त्या वा? प्रथमे कथमपोहः सर्वशब्दार्थः ? । द्वितीये कुतोऽपोहोऽपि शब्दाधिगम्योमुख्यः । तव्यावृत्तेरपि व्यावृत्त्यन्तरेणाभिधानाद् अनवस्थापातश्च । अवाच्यत्वे अन्यापोहं प्रतिपादयति शब्द इत्यस्य व्याघातः, इति सिद्धं प्रतिनियताच्छन्दात्पतिनियतेऽर्थे जगतः प्रन्युपलब्धेः शब्दप्रत्ययानां वस्तुभूतार्थविषयत्वम् ।
प्रयोगश्च
ये परस्पराऽसङ्कीर्णप्रवृत्तयस्ते वस्तुभूतार्थविषया यथा श्रोत्रादिप्रतीतयः । परस्परासङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशाब्दप्रतीतयः । न चायमसिद्धो हेतुः, दण्डी विषाणीत्यादिधीध्वनी हि लोके द्रव्योपाधिको प्रसिद्धौ । नीलो धवलः, गच्छति यच्छतीत्यादिको तु गुणक्रियानिमित्तौ । गौरश्व इत्यादी सामान्यविशेषोपाधी । इहात्मनि ज्ञानमित्यादी सम्बन्धोपाधिकावेवेतिप्र

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236