________________
१३०
प्रमाणपरिभाषान्यस्य व्यभिचारेऽन्यस्याप्यसौ जाघटीति, इतरथा हि गोपालघटिकादिधूमस्य कृशानुव्यभिचारोपलम्भात् पर्वतादिप्रदेशवत्तिनोपि स स्यात् । • तथा च दत्तः कार्यहेतवे जलाञ्जलिः । सकलशून्यता च खमादिप्रत्ययानां कचिद् विभ्रमोपलम्भात् सर्वप्रत्ययानां तदापत्तेः। यत्नतः परीक्षागोचरमानिन्यानं कार्य कारणं नातिलइत इति चेत् ? अन्यत्रापि तुल्यम् । शब्दो हि यत्नतोऽर्थवत्त्वेतरस्वभावतया परीक्षितोऽर्थ न व्यभिचरतीति । तथाच कोशपानप्रत्यायनीय एवान्यापोहमात्राभिधायकभावः शब्दानाम् । ___ अपिचाऽन्यापोहमात्राभिधायित्वे प्रतीतिविरोधः, गवादिशब्देन विधिरूपतयार्थबोधस्य सर्वानुभवसिद्धः। अन्यनिषेधमात्राभिधायित्वे च तत्रैव चारितार्थेन सास्नादिमतोऽर्थस्य ततोऽप्रतीतेस्तद्गोचरगवादिबुद्ध्युत्पादकं ध्वन्यन्तरमवश्यमूगणीयं स्यात् । किं चान्यापोहोऽपि वाच्योऽवाच्यो वेति वक्तव्यम् ? वाच्यत्वे विधिरूपेण वा इतरव्यावृत्त्या वा? प्रथमे कथमपोहः सर्वशब्दार्थः ? । द्वितीये कुतोऽपोहोऽपि शब्दाधिगम्योमुख्यः । तव्यावृत्तेरपि व्यावृत्त्यन्तरेणाभिधानाद् अनवस्थापातश्च । अवाच्यत्वे अन्यापोहं प्रतिपादयति शब्द इत्यस्य व्याघातः, इति सिद्धं प्रतिनियताच्छन्दात्पतिनियतेऽर्थे जगतः प्रन्युपलब्धेः शब्दप्रत्ययानां वस्तुभूतार्थविषयत्वम् ।
प्रयोगश्च
ये परस्पराऽसङ्कीर्णप्रवृत्तयस्ते वस्तुभूतार्थविषया यथा श्रोत्रादिप्रतीतयः । परस्परासङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशाब्दप्रतीतयः । न चायमसिद्धो हेतुः, दण्डी विषाणीत्यादिधीध्वनी हि लोके द्रव्योपाधिको प्रसिद्धौ । नीलो धवलः, गच्छति यच्छतीत्यादिको तु गुणक्रियानिमित्तौ । गौरश्व इत्यादी सामान्यविशेषोपाधी । इहात्मनि ज्ञानमित्यादी सम्बन्धोपाधिकावेवेतिप्र