Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्कारालकृता। धान्यकोष्ठागारस्य यथा कदापि समुच्छेदः प्राप्नोति, तथैव कालस्यानन्त्यात् षण्मासपर्यन्तेऽवश्यमेकस्य भव्य. जीवस्य निर्वाणगमनात् सर्वस्यापि भव्यराशेः समुच्छेदः स्यादेवेति कः किमाह । नैवम् । अनन्तो हि भव्यराशिः। तथाहि इह यद् वृहदनन्तकेनानन्तं तत् स्तोकस्तोकतयाऽपचीयमानमपि नोच्छिन्नं भवति यथाप्रतिसमयं वर्तमानतापत्त्याऽपचीयमानोऽपि अनागतकालसमयराशिः, प्रतिसमयं बुद्धितः प्रदेशापहारेणापचीयमानो निखिलगगनप्रदेशराशिर्वेति कुतः भव्यराशेः सर्वथा समुच्छेदः १ । इदमत्रदंपर्यम् । तुल्यावेव किलातीतानागतकालौ । अतीतकालेन पुनरेक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धिसौधमध्यारुक्षत् तथैव भविष्यतापि कालेन तावन्मात्र एव भव्यानन्तभागः सिद्धिसम्पदमासादयन युक्तो घटमानकः, न हि हीनाधिक: भविष्यतोपि कालस्यातीततुल्यत्वात् । तत एवमपि सति न सर्वभव्यानामुच्छेदः सङ्गतः । सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमनसम्भवोपदर्शनात् । ननु भव्या अपि सन्तो यदि सर्वेणापि कालेन सर्वेपि सिद्धिं नाप्नुयुः , तदाऽमीषु अभव्यतः को विशेषः ?, अभव्या एव परमार्थतः स्युरित चेत्, उच्यते-भव्यः खल्वत्र सिद्धिगमनयोग्योऽभिप्रेतः, नतु यः सिद्धि यास्यत्येव, न च योग्यत्वसद्भावे सर्वोप सिध्येयरित्यस्ति नियमः, किन्तु सिद्धिगमनौपयिकसामग्रीसम

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236