Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
१७६
प्रमाणपरिभाषाद्वारेणोपलब्धार्थानुस्मरणात, इह यो यदुपरमेपि यैरुपलब्धात् नआनुस्मर्त्ता स तेभ्यो भिन्न एव प्रतीतः, यथा गवाक्षरुपल. धानापर्थानां तदुपरमेपि स्मर्त्ता तभिन्नः, अनुस्मरति चायमा. स्मावाधिव्यवस्थायापि हृषीकोपलब्धानर्थान, अतः स तेभ्योऽर्थान्तरम् ॥ १७ ॥
इन्द्रियेभ्या व्यतिरिक्तो जीवः तव्यापारेप्यर्थानुपलब्धेः, इह यो यद्व्यापारेपि यैरुपलभ्यानर्थान् नोपलभते स तेभ्योभिन्नः प्रतीतः, यथाऽस्थगितगवाक्षोप्यन्यमनस्कतयाऽनुपयुक्तोऽनवलोकमानस्तेभ्यो देवदत्तः ॥१८॥ समस्तीन्द्रियेभ्यः समधिक आत्मा, अन्येनोपलभ्यान्येन विकारग्रहणात्, इह योऽन्येनोपलभ्यान्येन विकारं प्रतिपद्यते स ततो व्यतिरिक्तः, यथा प्रवरप्रासादोपरीतस्ततः पदपरिपार्टी कुवागः पूर्ववातायनन रमणीमालोक्यापरवातायनन समागता. यास्तस्याः करादिना स्तनस्पर्शादिविकारमुपदर्शयन्मैत्रः, तथाचायमात्मा नेत्रणाम्लीकामश्नन्तमवेक्ष्य रसनेन हल्लासलालासावादिविकारं. प्रतिपद्यते, ततस्तयोरर्थान्तरमात्मा ॥ १९॥
इन्द्रियातिरिक्तो जीवः अन्येनोपलभ्यान्येन ग्रहणात् इह य आदेयं घटादिकमर्थमन्येनोपलभ्यान्येन गृह्णाति स तद्भिन्न एव न्यभालि, यथा पूर्ववातायनेन घटादिकमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः गृह्णाति च चक्षुषोपलब्धमर्थ घटादिकं करादिना जीवस्ततस्ताभ्यां भिन्न एव, इन्द्रियाणां हि चैतन्यस्वीकार एकेनोपलब्धार्थस्यान्येन स्मरणप्रसङ्गः न चैष दृष्ट इष्टो वा चैत्रोपलब्धार्थानुस्मरणस्य मैत्रेऽभावात् इनरथा तत्र तत्पसङ्गात् । तदुवाच न्यायभाष्यकार:-"दर्शन

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236