Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
૨૮૮
- प्रमाणपरिभाषावधाने सिध्यन्ति, यथा हि हेम-माण पाषाण-चन्दन-काष्ठादिके सत्यपि प्रतिमाहें दलिके न सर्वस्मिन् प्रतिमा विधीयते, अपि तु यत्र तनिधियोग्या सामग्री सम्भवति, तत्रैवासौ विहिता भवति । न च तदसम्भवमात्रेण प्रतिमाविषयेऽयोग्यता शक्यते वक्तुम्, न होकं नियमो विधीयते, प्रतिमायोग्य वस्तुनि प्रतिमा भवत्येवेति, किन्तु यदा तदा तद्योग्य एव सा भवति, नान्यत्र, एवं प्रकृतेपि न भव्यत्वमात्रेण सर्वः सिध्येत् किन्तु सामग्रीसम्पत्तौ, न च तदसम्पत्तावपि तस्याऽभव्यत्वं भवेत् किन्तु यदा तदा हि भव्यस्यैव मुक्तिर्नान्यस्येति ॥ ननु सर्वमेतत् तदैवोपपत्तिपदवीं परिस्पृशेन यदा नाम कर्मवस्तु सिद्धिसौधमध्यारोहेत, तदेव तु दुरुपपादं प्रमाणाभावादितिचेत्, उच्यते प्रतिप्राणिप्रसिद्धयोः सुखासुखयोरस्ति कश्चिद् हेतुः , कार्यत्वात्, अङ्करस्येव बीजम् स च कर्मैव । न च प्रसिद्धा एव सक्वन्दनाङ्गनादयः, अहि-विष-कंटकादयश्च सुखासुखयोhdभावेन घटमानकाः सन्ति, किमलौकिकेनामुनेतिभाषितव्यम् ? । इह तुल्यसाधनयोरिष्टशब्दादिसुखसाधनस मेतयोरनिष्दार्थसाधनसमेतयोश्च द्वयोबहूनां वा फले सुखदुःखानुभवलक्षणे समुपलब्धतारतम्यस्यान्यथानुपपद्यमानत्वेनकर्मपदार्थगमकत्वोपपत्तेः । अपिच शरीरान्तरपूर्वकामिदमाद्यबालशरीरम् इन्द्रियादिमत्त्वात् युवशरीरवत् आदिपदेन च सुखदुःखित्वप्राणापाननिमेषोन्मेषादिमत्त्वादिहेतूनां परिग्रहः । न च जन्मान्तराततिशरीरपूर्वकमेवेदमिति सङगतं वचः,

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236