Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्कारालङ्कृता। १९१ . भवन्ति तत्र पुनः सप्तसु भूमिषु क्रमत एकत्रिसप्तदशससदशद्वाविंशतित्रयस्त्रिंशत्सामरोपमाः सत्वानां स्थितिरामता । - तिर्यश्चः पुनस्त्रेधा, जलचराः स्थलचराः खेचराश्च । तत्र मत्स्य-कच्छप-मकरादयो जलचराः । स्थलचराः पुनश्चतुष्पदोर परिसर्पि-भुनसर्पिणो विज्ञेयाः । खेचराश्च रोमजचर्मजपक्षिणः । बाहिर्नृलोकं च वितताविततपक्षिणः । जलस्थलखचरा सम्माछैनो गर्भजाश्च भवन्ति ।
देवाः पुनश्चतुर्धा प्रज्ञप्ताः तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का, वैमानिकाश्च । तत्रासुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमारभेदात् दशधा भवनवासिनः । किन्नरकिम्पूरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचभेदेनाष्टधा च व्यन्तराः । ज्योतिष्काश्च सूर्याश्रन्द्रमसो ग्रहनक्षत्र प्रकीर्णतारकाश्चेति पञ्चधा, अमी च नृलोके मेरुप्रदक्षिणानित्यगतयो भवन्ति, तत्कृतश्च कालविभागः। कल्पोपपन्नकल्पातीतविधयश्च वैमानिकाः, ते च सौधर्मेशान-सानत्कुमारमाहेन्द्र-ब्रह्मलोक-लान्तक-महाशुक्र-सहस्त्रारेषु,आनत-प्रागतयोः, आरणाऽच्युतयोः, नवसु ग्रैवेयकेषु, विजयवैजयन्तजयन्तापराजितेषु, सर्वार्थसिद्ध चोपर्युपरि वर्तन्ते । तत्र प्राग्वेयकेभ्यः कल्पाः अतोन्ये कल्पातीताः । मानुषास्तु जम्बूद्वीप-धातकी-पुष्कराधस्वरूपसार्धद्वीपक्षेत्रे वर्तन्ते ततः परं मानुषोत्तरोगिरिः । एते च मनुष्या आर्या म्लेच्छा

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236