Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्कारालङ्कृता ।
१७५ संजोगाइ चउक्त पि सिद्धमत्यंतरे निययं" ॥ १ ॥ ॥११॥
तथास्ति जीवः कायेन्द्रियव्यतिरिक्तः तदुपरमोपि तदुपलधार्थानुस्मरणात् पञ्चवातायनोपलब्धार्थानुस्मचैत्रवत्। १२॥ ___अन्याविज्ञानपूर्वकामिदं बालविज्ञानं विज्ञानत्वात् बाल. विज्ञानपूर्वकयुवविज्ञानवत्, यद्विज्ञानपूर्वकं चेदं बालविज्ञान तच्छरीरादन्यदेव पूर्वशरीरपरित्यागपीहत्यशानकारणत्वात्, तस्य च विज्ञानस्य गुणत्वेन गुणिनमन्तरेणानुपपत्तेस्तच्छरीरव्यतिरिक्तात्मनः सिद्धिः ।। १३ ।। ____ आदिमः स्तनाभिलाषो बालस्यायमन्याभिलाषपूर्वक अनुभवात्मकत्वात् आभिलाषत्वाद्वा साम्प्रतमभिलाषवतः यद. भिलाषपूर्वकश्चायमाद्यः स्तनाभिलाषः स शरीरादन्य एव पूर्वशरीरपरित्यागेपीहत्याभिलाषकारणत्वात्। ततोऽस्याप्याश्रयः इत्तरबाधेनात्मा सिद्धिमारोहति ॥ १४ ॥ - बालशरीरं शरीरान्तरपूर्वकमिन्द्रियादिमत्त्वात्, बालशरीरपूर्वकयुवशरीरवत् यत्पूर्वकं चेदं वालशरीरं तदस्माच्छरीरादर्थान्तरं तदत्ययेपीहत्यशरीरोपादानात्, यस्य चैतच्छरीरं स भवान्तरगामी शरीरादर्थान्तरभूतो देहवानात्मा ॥ १५ ॥ ___अन्यसुखपूर्वकमिदमाद्यं बालसुखं सुखत्वात् साम्प्रतंसुखवत् यत्सुखपूर्वकं चेदमा बालसुखं तच्छरीरादन्यदेव, तदत्ययेपीहत्यसुखकारणत्वात्, गुणश्चायम, न चासौ गुणिनमन्तरेणाऽवस्थास्नुः, अत स्तस्याश्रयो गुणी स देहादर्थान्तरमात्मा। एवं दुःखरागद्वषेभयशोकादयोऽपि योजनीयाः ॥ १६ ॥ ..
· इन्द्रियभ्यो भिन्नस्यैव कस्याषीयं घटादिज्ञानलक्षणा मतिः, अन्धत्वबाधिर्याद्यवस्थायामिन्द्रियव्यापाराभावेपि तद्

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236