Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
प्रमाणपरिभाषाश्चेति द्विधाभवन्ति । तत्रायः षोढाः क्षेत्राया जात्यार्या: कुलार्याः कार्याः शिल्पाः भाषाश्चेिति, अतो विपरीता म्लेच्छाः इति । जीवानां जन्म च त्रेधा भवति, सम्पूर्छन गर्भ उपपातश्चेति । तत्र जराबन्डपोतजानां गर्भः, नारक देवानामुपपातः, शेषाणां सम्मूछनम् ।
जीवानां शरीराणि च पञ्चधा, औदारिक वैक्रियमाहारकं तैजसं कार्मणं चेति । तेषां परं परं सूक्ष्मम् । प्रदेशतोऽसङख्येयगुणं प्राक्तैजसात्, तैजसकामणे चानन्तगुणे अ. प्रतिघाते अनादिसम्बन्धे च सर्वस्य भवतः । अत्र च कार्मण शरीरं निरुपभोगम् । औदारिकं च गर्भे सम्मूर्छने वाद्भवति । वैक्रियं चौपपातिकं, लब्धिप्रत्ययं च । शुभं विशुद्धम व्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव । नारकसम्मूर्छिनो नपुंसकाः, न देवाः। औपपातिकाश्वरमदेहा उत्तमपुरुषा असङख्ययवर्षायुषश्चानपवायुषो भवन्ति । तत्रोत्तमपुरुषास्तीर्थकरचक्रयचक्रिणः । चरमदेहास्तु मनुष्या एव, तेषा म मोक्षाधिकारात् इतिप्रोक्ता मनुष्याः । अत्रत्यंमंतिविस्तरं तत्त्वमनुद्देश्यत्वात् लेखगौरवमयाचावश्यज्ञेयमप्युपेक्षितमिति ॥ ३॥
उक्तः संसारी जीवः, साम्प्रतं मुक्तजीवप्रतिपादनप्रसङ्गे उदावं मुक्तिमेव निर्वक्ति

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236