Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 209
________________ न्यायालङ्कारालङ्कृता । दपि निरस्तं द्रष्टव्यम्, तस्य विषय विशेषापक्षपातित्वादिति । ननु मुक्तः सादित्वेन भवेत्पुनस्ततो भवावतारः, न, सादित्वासिद्धः, “कृत्स्नकर्मक्षयो मोक्षः" इति सिद्धान्ति तत्वेन कर्मवियुक्तीभावस्य मुक्ततया आत्मनि किश्चिदनिपादनात् । कर्मक्षयस्यापि क्षयाभ्युपगमे पुनः कर्माण्यवतरेयुः, हन्त ! इदमेव तु ब्रूपः, ब्रूहि ! तर्हि घटादिक्षयस्यापि परिक्षयम्, पश्य च ध्वस्तस्यैव कुम्भस्य पुनः सद्भावम्, ध्वंसस्य सादिनित्यत्वात् नैतद् इति चेत् तर्हि प्रकृते कर्मप्रध्वंसं किं न विभावयसि ? । अतोऽयं हेयो नियमः-आदिमानश्यत्येष, अनादि सदातनमेवेति, अनादेंरपि प्रागभावस्य विनाशितया, सादेरपि ध्वंसस्य नित्यतया च नैयायिकैरभ्युपगमात् । ___ एवं च परमानन्दरूपा मुक्ति भगवान, हरिभद्रमूरिरुवाच यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषापनीतं च तज्ज्ञेयं परमं पदम् ॥ १ ॥ ननु मुक्तावन्नपानादिभोगाभावात् कुतः सुखकणिका. ऽपि सम्भवेत्, सुखकारणानों मुक्तावभावात, असति च कारणे फलानिष्पत्तेः इतरथा मुखस्य सदासत्त्वाऽ-सत्त्वा. न्यतरप्रसङ्गेन मुमुक्षुप्रवृत्ते रर्थक्यप्रसङ्गात्, उपलम्भविरोधाच,

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236