Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्कारालङ्कृता । १८९ तस्याऽपान्तरालगतावसत्वेन तत्पूर्वकल्पानुपपत्तेः । न चाशरी रिणो नियतम देशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात् । यच्चेह बालशरीरस्य पूर्व शरीरान्तरं तदेव कर्म कार्मणशरीरपदार्थः इति, एवमन्यपि तद्गमकप्रमाणस्तोमा आकरग्रन्थतो वेदितव्या इति सिद्ध कर्म । तत्स्वरूपं पुरस्कार द् वक्ष्यामः ॥ २॥
___ अथ संसारिजीवभेदानाह· पृथिव्यप्तेजो-वायु-वनस्पति-द्वि-त्रि-चतु
- पञ्चेन्द्रियभेदात् नवधा॥३॥
नवधा तावत् संसारिजीवो भगवदागमे प्रज्ञप्तः । यद्यपि पृथिव्यादीनामकेन्द्रियत्वेन पञ्चधा संसारिजीवो भवितुमर्हति तथापि पृथिव्यादिभूतानामचेतनत्वकदाग्रहं निग्रहीतुं साक्षात भेदेनाऽमूनि निरादिक्षद् भगवान् सूत्रकारः ।
तत्र पृथिव्यादीनां स्पर्श केन्द्रियत्वम् ।.... . ननु पृथिव्यादीनां सचेतनत्वे किश्चित् प्रमाणमप्यस्ति ? अस्त्येष खल्वागमः प्रमाणम्, तत्प्रामाण्यं च आप्तप्रवक्तृत्वप्रसाधनेन प्रसाधितमेव पूर्वम् । ननु विशेषावासनिबन्धनं किश्चिद् लैङ्गिक मानं मनुषेन वा ?, ननु किमनेन मेनानेन ? आगमे शङ्कि. तविपर्यस्तचेतसः पुंसः लैङ्गिकेऽप्यनाश्वासात् । मूलाभावे. भित्तिनिर्मित्तिवञ्चानाश्वस्तागमस्य लैङिगके आश्वासस्य दुःस

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236