Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्काराल कृता ।
१७७ स्पर्शनाभ्यामेकार्थग्रहणात्, इति ॥२०॥
ईश्वर-दरिद्र सेव्य सवक दुःखि-सुखि-भावादिविचित्ररूपाक्रान्तं जगदलौकिकधर्मव्यतिरकेणानुपपद्यमानं तदाक्षेपद्वारेण तदभिसंसृष्टतया आत्मानमवसाययतीत्यादिका नैक न्यायप्रयोगा युक्तयश्च यथोहमवसेयाः, विस्तरभिया तु विरम्यते ।। ___“जड स्वरूपो जीवो ज्ञानसमवायाद् ज्ञानी" इति नैयायिकाः, तदवद्यम्, अनुपयोगस्वभावो जीवो नाऽर्थपरिच्छेदधुराधौरेयः, खयमचेतनत्वात्, गगनवत्, इत्यनुमानेन तदभ्युपगमप्रतिक्षेपात् । न च चेतनासमवायाद् नानुपपन्नस्तस्य परिच्छेद इत्युपपन्न आलापः, समवायस्य नित्यस्यैकस्य व्यापिन: सर्वत्राविशेषात् गगनादावपि तदापत्तेः । कश्च तेषां चैतन्य स्वरूपाभ्युपगमे तस्य कुक्षिव्यथोदयः ?, इति न जानीमः; जानीम एव वा तत्र मिथ्यात्वप्रबलोदयः, भवति हि तन्निबन्धना भूयसी नानामतव्यस्था । कथमन्यथा “व्योमादयो ज्ञानमस्मा. स्विति प्रतियन्तु स्वयमचेतनत्वात्, आत्मवत्, आत्मानो वा मैवं प्रतिगुस्तत एव व्योमादिवत्" इत्यनुमानप्रयोगोहामकु हालं स्वाभिमतमतघटभङ्गानुषङ्गसुन्दरं नावलोकेरन् । अत्रत्यं तत्त्वमवितन्वाना अन्यत एव तत्परिचयं सूचयामः ॥
यत्त बुद्ध्यधिकरणं द्रव्यं विभु नित्यत्वे सत्यस्मदायुा. लभ्यमानगुणाधिष्ठानत्वात् नभोवत्, इति प्रयोगेण वैभवमूशानं यौगैस्तदयोग्यमेव, प्रत्यक्षविरोधात्, प्रत्यक्षण ह्यात्मा सुख्य दुःख्यहं घटादिकमहं वेनि इति अहमहमिकया सौवदेहे एव सुखादिस्वभावतया प्रतीयते न देहान्तरे परसम्बन्धिान, नाप्यन्तराले, अन्यथा हि सर्वस्य सर्वत्र तथाप्रतीतः सर्वदर्शित्वं भोजनादिव्यवहारसङ्करश्च स्यात् । अनुमानविरोधाच;
3

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236