Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
१६८
प्रमाणपरिभाषा---- अहम् ।
पञ्चमः परिच्छेदः ।
चेतनो जीवः प्रमाता ॥१॥ चैतन्य जीवस्य लक्षणम् । यदूचे "चेतनालक्षणो" जीवः इति। . ये तु देहाकारपरिणतभूतान्येव चैतन्याश्रयत्वेना. भ्युपजग्मुः, ते महामूर्खाः, कयमन्यथा देहाकारपरिणतभूतात्मनि शवे प्रत्यक्षप्रसिद्धचैतन्याभावं नावलोकेरन् । न चैवमालुलुकानास्तथाभूताभ्युपगमाऽसद्ग्रहेणात्मानमर्हन्ति कदर्थयितुम् । न च पृथिव्यप्तेजोवायुलक्षणभूतच. तुष्कसमुदयोदयत्त्वेन चैतन्यस्यातथाभूते मृतदेहेसमुपपत्तेस्तदभावस्य कुतस्तदभ्युपगमाऽसद्ग्रह इति शक्यं वक्तुम, वक्तव्यं हि तत्र केन भूतेन वैकल्यम् ? वायुनेति चेत्, मैवम्, तत्सम्भवपि चैतन्यानुपलब्धेः । अपिच दुरुपपादः कायाकारपरिणामः, स हि पृथिव्यादिभूतमात्रनिबन्धनो यदि तदा सर्वत्र तत्पसङ्गः तथाविधसाम्यादिभावसहकारिफारण. विकलत्वान्नैष दोष इति चेत् साम्यादिभावस्यापि पृथिव्यादि. भूतनिबन्धनचे सर्वत्र तत्प्रसङ्गात् तत्मसङ्गेन तत्मसङ्गः वस्त्वन्तरनिमित्तत्वे च तत्त्वान्तरापातः । अथ च वस्त्वन्तरनिमित्तोऽसौ, माप्तस्ता वस्त्वन्तरपदार्थो जीवपदार्थः । अपिच प्रत्यक्ष एव जीवः, तथाहि-यदेतत् संशयादिज्ञानं स्वसंवेदनसिद्धं हृदि परिस्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्ष तन्न, प्रमाणान्तरेण साध्यम् । यथा खशरीर एवात्मसंवेदनसिद्धाः सुखदुःखादयः । ननु

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236