SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्मा प्रयातु प्रलयं तु यातु नैवानुसंधाऽस्मदीया प्रयातु ॥३८॥ परं न कार्य नवरं कदापि आर्य विना कोपि विशालकार्यम् । सदा विचार्य सहसा न धार्य कार्य शुभार्य प्रतिसंविचार्यम् ॥३९॥ एवं मत्वा चेतसि धीरवीरः कुर्वन्नित्यं मंत्रराजाधिजापम् । तस्याधीना वाग्मिकानां वरेण्या जाता ख्याता वादिरूपा विचित्रा॥४०॥ चरणकरणमध्ये ख्यातिरस्यातिजाता परमविमलमंत्र मुख्यधीमन्यमानः । नरपति रपि तेषां पंकजे संप्रणाम कारं कारं काष्ठजिह्वातिप्रेम्णा ॥४१॥ काष्ठजिह्वाम्वामिसंम्मेलनम्काष्ठजिह्वाख्यसंन्यासी सर्वशास्त्रविशारदः। अद्वैते शांकरः कोऽपि तर्केऽपि गौतमो परः ॥४२॥ उत्तरोत्तरवक्ता च ब्रुवतोऽपि घृहस्पतेः । रसनां कलहेमूलां धर्षितारातिमंडलां ॥४३॥ सर्वानर्थकरौं बुध्वा काष्ठे गुप्ति चकार सः । तदा प्रभृतिमारभ्य काष्ठजिह्वेति विश्रुतः ॥४४॥ विश्वविख्यातयशसः काशिराजस्य भूभृतः । काष्ठजिह्वः गुरुः साक्षाद् पंडितःप्रवरो महान ॥४५॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy