Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मिष्टान्न-पानाम्बर-पूर्णकामाः,
__ स गौतमो यच्छतु वाञ्छितं मे ॥४॥
'भिक्षाभ्रमणस्य काले मिष्टान्नपानाम्बरपूर्णकामाः सर्वेऽपि मुनयो यस्याभिधानं गृह्णान्ति, स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः । - भिक्षाभ्रमणस्य-द्वाचत्वारिंशद्दोषादिरहितस्याहारस्य प्रवचनोक्त. विधिना ग्रहणं मिक्षा । ईर्यासमित्यादिपूर्वकं गमनं भ्रमणम् । भिक्षार्थ भिक्षानिमित्तं वा भ्रमणं भिक्षाभ्रमणं, तस्य भिक्षाभ्रमणस्य । काले-तृतीयपोरस्यादिरूपे समये । मिष्टान्नपानाम्बरपूर्णकामाः-अन्नं च पानं च मनपाने, मिष्टे च ते अन्नपाने च मिटानपाने, मिष्टानपाने च अम्बरं च मिष्टान्नपानाम्बराणि, तैः परिपूर्णाः कामा अभिलाषा येषां ते मिटानपानाम्बरपूर्णकामाः । मिष्टं-स्वादु यद् अन्नम्-ओदनादि, पान-जलादि, अम्बरवस्रम् तैः पूर्णाः कामाः-अभिलाषा येषां ते मिष्टानपानाम्बरपूर्णकामा इति भावः । सर्वेऽपि-समग्रा अपि न तु कश्चिद् एको द्वौ वा। मुनय-साधवः । पञ्चमहाव्रतधारिणः धीरताशालिनः भिक्षामात्रोपजीविनः इत्यादिगुणालकृता मुनयः । यस्य-गौतमस्वामिनः । अभिधान-नाम । गृहन्ति-उच्चारयन्ति । शेषं तु पूर्ववत् ।।
તે ભિક્ષા (ગોચરી) ને બ્રમણ સમયે જેમના નામનું રટન કરનારા બધા મુનિઓની મિષ્ટ આહાર, પાણી અને વસ્ત્રથી કામના પૂર્ણ કરે છે એવા તે ગૌતમ (ગૌતમસ્વામી) મને કાછિત ફળ सापना। थामी. (४) अष्टापदाद्री गगने स्व शक्तचा,
ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः,
स गौतमो यच्छतु वान्छितं मे ॥६॥
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58