Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ • સાધર્મિક વાત્સલ્ય ' એ સંધની સેવા જ છે, માટે સાધર્મિકને દક્ષિણા સહિત ભેજન આપવું જ જોઇએ. એ કારણથી જ જાણે ન હાય એમ ક્ષીરનું પારણું (ભાજન કરાવવા ) ઉપરાંત કેવલજ્ઞાનરૂપી વસ્ત્ર મુનિઓને જેમણે આપ્યું, એવા તે ગૌતમસ્વામી મને ઇચ્છિત इन खायो. (७) शिवं गते भर्तरि वीर - नाथे, युग - प्रधानत्वमिव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रः, स गौतमो यच्छतु वाञ्छितं मे ॥८॥ भर्तरि वीरनाथे शिवं गते, इहैव युगप्रधानत्वं मत्वा, [ यस्य- } सुरेन्द्रः पट्टाभिषेको विदधे स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः । " t , भर्तरि उड़क पोषणे च विभर्तीति भर्ता, तस्मिन् भर्तरि रक्षितरीत्यर्थः । यद्वा भर्तरि त्रिजगत्यमिनि वीरनाथे वीरश्वासौ नायक वीरनाथः तस्मिन् तथा श्रीवीरप्रभौ इह - श्रीगौतम स्वामिनि । पव निश्वयेन । युगप्रधानत्वं- युगे प्रवानः युग प्रधानः, तस्य भावः युग प्रधानत्वम् । तस्मिन् समये तं विहायाऽन्येषु केषुचनापि लब्धिज्ञानादिविशिष्टगुणाभावाद् स एव युगप्रधान उच्यते । मत्वा ज्ञात्वा । [ यस्य - ] श्री गौतमस्वामिनः । सुरेन्द्र:- सुरेषु इन्द्राः सुरेन्द्राः, तैः सुरेन्द्रैः । पट्टाभिषेकः - पट्टेऽभिषेकः, श्रीवीरविभोः पट्टे स्थापितः स गौतम इत्यथः । विदधे-कृतः । शेषं तु पूर्ववत् ॥ શ્રીમહાવીર પ્રભુ મેક્ષે ગયા ત્યારે સુરેંદ્રોએ જેમનું યુગપ્રધાનપણું સમજીને પટ્ટાભિષેક કર્યો, એવા તે ગૌતમસ્વામી મને ઇચ્છિત ३ नारा थाओ, (८) त्रैलोक्य-बीजं परमेष्ठि-बीजं, सज्ज्ञान-बीजं जिनराज - बीजम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58