Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाठं करोति । ते-मुनिपुङ्गवाः । क्रमेण-पर्यायेण । सुतरां-अत्र 'नितरी' अपि पाठो वर्तते अत्यन्तं काम वा । सदा-निरन्तरम् । एव-आनन्दआनन्दोऽस्ति अस्य इति आनन्दम् । सूरिपद-आचार्यपदम् अथवा सूरिपद-सूरिस्थानम् । लभन्ते-प्राप्नुवन्ति ॥ શ્રીગૌતમસ્વામીનું (આ) અષ્ટક પ્રભાતકાલે આદરભાવથી, જે મુનિપંગ બોલે છે તે ક્રમે કરી સૂરિપદને અને સર્વદા અત્યંત આનંદને पाने छ. [ अथवा भूमि सही सानहने पामे छे. ] (१०) ॥प्रशस्तिः ॥ वर्षे श्रीविक्रमार्के वसुखखनयने कार्तिक शुक्लपक्षे, .. कैवल्ये गौतमस्य प्रगुरुगुरुमणेः जन्मनि श्रेष्ठले ॥ पूज्यश्रीनेमिमूरेः सुगुणगणनिधेश्वारुपट्टोदयाद्रौ, तिग्मांशोनिराशेनिरुपमयशसः श्रीललावण्यमरः ॥१॥ [ स्रग्धरावृत्तम् ] पन्यासप्रवरस्य दक्षणिनो शिष्यस्य मुख्यस्य वै, पन्यासेन सुशीलसाधुगणिना शिष्येण टीका मुदा ॥ विख्याते वटमद्रनामनगरे साधोः विनोदस्य च, विज्ञप्या रचिता शिशूपकृतये श्रीगौतमेशाष्टके ॥ युग्मम् ॥२॥ [शार्दूलविक्रीडितवृत्तम् ] ॥ शुभं भवतु ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58