Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला ।
विनिमीलितचक्षुषो नमच्छिरसः स्वासनतो नताङ्गकाः । प्रसृतांह्रियुगा लुठद्भुजा रुरुदुर्मन्दमचेतना जनाः ॥ १२ ॥ अथ विस्तृतवक्त्रकन्दरप्रविशद्दृग्जलसेचनादिव । अतिशोकविमूर्छितं मनः कथमप्याप नृपस्य चेतनम् ॥ १३ ॥ विदुर द्युगतात्मजन्मनस्त्वमनाथस्य ममैकको गतिः । परिपालय मामिति ब्रुवन्स घरापतिराप कश्मलम् ॥ १४ ॥ पुनरार्तमना जनाधिपः प्रहितस्त्रैणसुहृज्जनो लपन् । विदुरेण च संजयेन च प्रियया च प्रतिभाजयञ्चम् ॥ १५ ॥ अपि भूरिचमूभँरोचिताः किमपि स्वल्पकसैन्यशालिषु । हहहा प्रहता दङ्गा व्रणलेशोऽपि न पाण्डवेष्वभूत् ॥ १६ ॥ क्व स सैन्यभरः क्व तद्बलं सुहृदः सूतसुतादयः क्व ते । क्व भवाँश्च सुयोधनः क्षितौ क्षममन्यत्किमु भागधेयतः ॥ १७ ॥ कठिनं विधिना विनिर्मितं हृदयं वज्रमयं मम ध्रुवम् । तनयव्ययदुःख पर्वतत्रजपातेऽपि न यद्यदीर्यत ॥ १८ ॥ अथ भूपमिति प्रलापिनं प्रसमोल्लासितगद्गदखरः । परिधौतमुखो गम्बुभिः प्रतिबोधाय जगाद संजयः ॥ १९ ॥ किमु शोचसि बुद्धिलोचन स्फुटवेदागमशास्त्रतत्त्ववित् । तनयास्तव वीर वर्त्मना यदवापुः पदमैशमद्भुतम् ॥ २० ॥ विदुरोऽपि जगाद सादरं नृप शोकं प्रतिलोकवत्कृथाः समुपेत्य कुतोऽपि कुत्रचित्पथिकामेषु गतेषु सूनुषु ॥ २१ ॥ निगदन्ति च रूपमात्मनस्तनयानित्यपि मा शुचं कृथाः । क्व हतेतरपद्धतिर्बहुकृतरूपः शुचमेति मन्त्रवान् ॥ २२ ॥ अधिकाधिकवैभवोद्भवे नृप तेषां मुदितोऽसि सर्वदा । दिवमेषु गतेषु भूतलादधुना किं कुरुषे शुचं कृतिन् ॥ २३ ॥ तनया मम पाण्डवैः क्षता मतिरेषापि तवास्तु मा शुचे । निहता निजकर्मणैव ते भववर्ती स्वकृतैकभुग्यतः ॥ २४ ॥
१. ‘मन्द्र’ ख. २. ‘अपि विस्मृत' क, ३. 'प्ररोचिताः ' ख. ४. 'मतङ्गजा' ख.
४१२

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512