Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
तृष्णातिरस्करिण्यैव पिहितोऽस्ति सुखोदयः । यावत्युत्सार्यते सेयं तावानयमवेक्ष्यते ॥ १७५ ॥ आशासु दत्तक्सौख्यं पुरस्थमपि नेक्षते । यदा निवर्तते ताभ्यस्तदा पश्यति तज्जनः ॥ १७६ ॥ येषां न लब्धुमारम्भो न स्थम्भो लब्धवर्जने । जीवन्तोऽपि विमुक्तास्ते सुखे दुःखेऽपि हर्षिणः १७७ ॥ ते धन्याः कुलधर्मार्थानप्युल्लङ्घय स्थिता मतिः । येषां मोहतमश्छन्नपरमार्थप्रदीपिका ॥ १७८ ॥ आत्मा शुद्धोद्भुतज्ञानभग्नबन्धनसंशयः । सामरस्यं समायाति विष्णुना विश्वहेतुना ॥ १७९ । योगदीपदलन्मोहध्वान्तस्पष्टे न पश्यति ।
नयनेनान्तरेणान्तः परमं पुरुषं कृती ॥ १८० ॥ इति निखिलविशेषधर्मवेदी प्रचुरपुराणचरित्रचित्रिताभिः । अदिशदवनिवल्लभाय वाग्भिर्मधभुवि वीरवरः स मोक्षधर्मम् ॥१८१॥
(इति मोक्षधर्माः ।) भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। माधुर्याध्वनि बालभारतमहाकाव्येऽत्र शान्ति गतं
शान्तेः पर्व तदास्यतो जयमधुस्यन्दे मृदु द्वादशम् ॥१८२॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्र विरचिते श्रीबालभारते . महाकाव्ये वीराङ्के
शान्तिपर्वणि धर्मत्रयकीर्तनो नाम चत्वारिंशः सर्गः । एतस्मिन्नेकसर्गेण शान्तिपर्वण्यनुष्टुभाम् । शतमेकं युता षड्मिरशीतिरभवत्तथा ॥
समाप्तं चेदं शान्तिपर्व।

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512