Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 462
________________ ४४२ काव्यमाला। सदःपदे निर्ध्वनिके तदानीं व्यासाज्ञया शंतनुनन्दनेन । ते प्रेषिता जग्मुरथो रथोर्मिपश्चात्पतद्वायुरयाः पुराय ॥ ३७ ॥ द्विजैस्तदानीं परिषेव्यमाणः स्वःसिन्धुजन्मा विमलात्मवृत्तिः । शिलीमुखश्रेण्यनुविद्धमूर्तिर्बभौ मरालैरिव पद्मखण्डः ॥ ३८ ॥ निजानिजानामभिदानिदानं दानी तदा नीतिपरः पुरान्तः । स धर्मकर्मा स्मयमानकर्मा भिन्नाघमर्मा नृविभुर्बभासे ॥ ३९ ॥ भजत्यथाशां धनदस्य दीने कालक्रमक्षीणवसौ दिनेशे । जनार्दनायैः सह भूमिकान्तः पितामहोपान्तमहीमियाय ॥ ४० ॥ उन्मीलितध्याननिमीलिताक्षं मन्दाकिनीनन्दनमिन्दुकीर्तिः । युधिष्ठिरस्त्वां नमतीत्युदीर्य नत्वा निषण्णो नृपतिः पुरस्तात् ॥४१॥ भृशं विशब्दैरवलोक्यमानमुखारविन्दः परमर्षिवृन्दैः। दृशौ समुन्मील्य सभा निभाल्य गङ्गात्मभूर्भूमिविभुं बभाषे ॥ ४२ ॥ दिष्टयाद्य दृष्टोऽसि तपस्तनून सुप्तोऽस्मि मासद्वयमाशुगेषु । इहोत्तराभाजि रवौ भवन्तमामन्त्रयाम्येष शिवाय धाम्ने ॥ ४३ ॥ उक्त्वेति किंचित्परिवृत्तचक्षुर्भीष्मोऽम्बिकासूनुमिदं जगाद । न शोचनीयं भवताभितोष्यः संतोषभाजा सुत एष राजा ॥ ४४ ॥ अथाच्युतं क्लृप्तनुतिर्विनम्य गन्तुं तमामत्र्य तदाज्ञयाशु । प्राणानिलस्तम्भनशक्तिनिर्यच्छल्यौघमङ्गं मुमुचे महात्मा ॥ ४५ ॥ अभूतपूर्वामहिमद्युतोऽपि च्छायां क्षणं नर्तयदङ्गसीम्नि । भित्त्वा शिरः शंतनुनन्दनस्य ज्योतिर्विहायो विमलं. विवेश ॥ ४६ ॥ निर्माय दिव्यां शिबिकां युयुत्सुधृतातपत्रः क्षितिपेन भीष्मः । नीलश्चितायां चितचन्दनायां भीमार्जुनान्दोलितचामरायः ॥ ४७ ॥ प्रभोमिमैत्र्यादिव पावकेन क्रोडीकृतायामथ भीष्ममूर्ती । राज्ञानुगैः साकमकारि नाकतरङ्गिणीवारिणि वारिकृत्यम् ॥ ४८ ॥ हा हा वत्स शिखण्डिनापि मशकेनेव त्वमस्तः करी क्वेति स्वीकृतपूर्वमूर्तिरतुलाकन्दाथ मन्दाकिनी । १. 'शान्तनु' ख. २. 'त्वमत्तः' क. ३. 'रकुला' क.

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512