Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 452
________________ ४३२ काव्यमाला। श्वो वक्तासि कृतिन्धर्मानित्युक्त्वा भीष्ममच्युतः । सपाण्डवो ययौ स्थानमाययुश्च निशात्यये ॥ १०१ ॥ अद्यासि निर्व्यथात्मा चेत्तद्धर्मान्दिश धार्मये । इत्युक्तिशालिनि माह वनमालिनि सिन्धुभूः ॥ १०२ ॥ त्वत्प्रसादात्पटुर्धर्मान्वक्ष्यामि त्वद्विरा विभो । स्वयं तु पृच्छतु क्षमापः किं ह्रीः क्षत्रोचिते कृते ॥ १०३ ॥ अथाच्युतगिरा पादलग्नो भीष्मेण भूपतिः। आघ्राय मूर्ध्नि मां पृच्छेत्युक्तोऽपृच्छन्नॅपक्रियाम् ॥ १०४ ॥ कृत्वा कृष्णाय धर्माय द्विजेभ्योऽपि हृदा नमः । ऊचे भीष्मः मितरुचा धर्मेणैवोज्ज्वलां गिरम् ॥ १०५॥ राजनराजन्ति राजानः पूज्यपूजादयानयैः । तारैः कङ्कणकेयूरहारैर्नटविटादयः ॥ १०६ ॥ हासप्रियो नृपः सारं पिबद्भिरनुजीविभिः । पदापि स्पृश्यते रोललोलैः पुष्पमिवालिभिः ॥ १०७ ॥ वृत्ति कल्पयतः स्वाङ्गव्ययेनापि गवादिषु । तृणादपि लघुनं सर्वधर्मोज्झितो नृपः ॥ १०८ ॥ अकर्णस्य जगत्प्राणपायिनो वक्रचारिणः । किं विश्वसेद्विजिह्वस्य भुजगस्येव भूभुजः ॥ १०९॥ सत्तेजःकीर्तिसूर्येन्दुः कालः क्षमाप इवापरः । क्वचिद्भीमः क्वचिच्छान्तः केन शक्येत लचितुम् ॥ ११० ॥ मखेषु देवं सेवन्ते श्रीपतिं दहनं च ये । गोपैः कोप्या न ते विप्राः श्रिये दाहाय च क्षमाः ॥ १११ ।। नोपेक्ष्यः स्खलिताचारः क्षमायामेकोऽपि भूभुजा । तस्मिल्लब्धपदः पाप्मा कं कं प्राप्नोति न क्रमात् ॥ ११२ ॥ नयकल्पतरुच्छन्ने क्षीणपङ्केऽस्तकण्टके । राज्ञामुद्यानवद्देशे धर्मः खेलति हेलया ॥ ११३ ॥ १. राजधर्मान्. 'नयक्रियाम्' ख. २. भूपैः. ३. 'व्याप्नोति' ख.

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512