Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
११स्त्रीपर्व-१सर्गः] बालभारतम् । तनयेन जयाशिषेऽर्थिता भवती या सुकृते जयं जगौ । कुटिलेऽद्य सुते हते नृपं किमु शप्तुं सति धार्मिमीहसे ॥ ११ ॥ सुबलस्य सुता ततोऽवदन्मम ते दुर्नयिनो हताः सुताः । विदधे पुनरानलिः सुयोधनदुःशासनयोरसद्वयम् ॥ १२ ॥ अथ पावनिराह निर्मितं यदकृत्यं जननि क्षमस्व तत् । अपराधपरानकि क्वचित्किमु माता तनुजाञ्जिघांसति ॥ १३ ॥ कृतया सदसि प्रतिज्ञया कुरुभूपस्य मयोरुराहतः । अधरस्तु न मे विलचितो युधि दुःशासनरक्तधारया ॥ १४ ॥ अथ सक्रुधमाह सौबली व तपःसूनुरेनन्तमत्सरः ।। समरे मम येन नन्दनोऽगमि नैकोऽपि कुलस्य तन्तुताम् ॥ ५५ ।। अथ धर्मसुतः कृताञ्जलिः परिकम्पी पुरतः स्थितो जगौ । अयमस्मि सुतान्तकारिणं शप मां मातरुदात्तपातकम् ॥ ५६ ॥ मम संहृतबन्धुपद्धतेरसुभिः पापकलङ्कपङ्किलैः । सुकृतावतरेण सेव्यतां तव शापत्रिदशापगोपमः ॥ १७ ॥ इति वाचि नृपे न सौबली किमपि स्माह विनिश्वसन्मुखी । स नमन्कुनखः पुनस्तयाजनि पट्टान्तरदृष्टिवीक्षितः ॥ ५८ ॥ . तदवेक्ष्य भिया जयी ययौ हैरिपृष्टावपरेऽपि(?)तत्रसुः । उदयद्दयया ततस्तया दधतो भीतिमतीव सान्त्विताः ॥ १९ ॥ तदनु प्रणिपत्य तां तयानुमता नेमुरुपेत्य ते पृथाम् । कुलनाशभुवां दृशोरपां वितरन्तीं प्रमदाश्रुणे पदम् ॥ १० ॥ मखजामथ सूनुशोकिनीमधिरोप्याङ्कतटे प्रबोध्य च ।। तनयैश्च तया च संयुता सुबलक्ष्मापसुतां पृथानमत् ॥ ६१ ॥ ऋतुजामथ सौबली जगौ किमु वत्से शुचमेषि पश्य माम् । विधिदृष्टमिदं समागतं गतबन्ध्वात्मजयोरिहावयोः ॥ ६२ ॥ नियतानियतेनियोगतस्तनुभाजां मृतिरेति किं तु ते । द्युधुनीतरणे तथा रणे मरणेनापि न यान्ति शोच्यताम् ॥ ६३ ॥ १. 'रनून' क. २. 'हरिषष्ठाप्यपरे' ख; 'हरिप्रष्ठोऽप्यपरे' इति भवेत्.

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512