Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 466
________________ काव्यमाला । अथार्जुनो ययौ तेजःशुष्यद्वैरियशोजलः । मणीपूरपुरीमर्कः पाशपाणिपुरीमिव ॥ २४ ॥ बलेन बभ्रुवबभ्रुवाहनस्तत्पुरीपतिः । सत्पुत्रः पितृभक्त्याग्रमाजगाम ननाम च ॥ २५ ॥ सुतस्य तस्य तेजांसि द्रष्टुमुत्कण्ठितस्ततः । वाचमूचे चमूचेतश्चमत्कारकरी नरः ॥ २६ ॥ न मे विमुक्तसंग्रामस्त्वत्प्रणामः प्रियंकरः । शूद्राणां वयसा ज्यैष्ठ्यं क्षत्राणामूष्मणा पुनः ॥ २७ ॥ पार्थप्रिया तदोलूपी भूपीठभेदयो(?)त्थिता । महाभुजं भुजंगीय(म)मब्रवीभ्रुवाहनम् ॥ २८ ॥ अयं वत्स भवत्सत्वविलोकनकुतूहली । त्वत्पिता तापितारातिरातिथ्यं मृधमीहते ॥ २९ ॥ निशम्येदं तदारुह्य मुह्यत्कृत्यपथो रैथम् । चापमारोपयत्साकं स्वभ्रुवा बभ्रुवाहनः ॥ ३० ॥ पितृपुत्रावथो विश्वं खं दर्शयितुमक्षमौ । हियेव चक्रतुः काण्डच्छन्नार्ककिरणं रणम् ॥ ३१ ॥ गत्वा दिवं भुवं स्पृष्ट्वा पातालस्य तेलेऽविशन् । एतयोर्यशसां स्थानं दर्शयन्त इवेषवः ॥ ३२ ॥ अथार्जुनिः पृथासूनुहँतसारथितो रथात् । उत्ततार गिरेः शृङ्गादिव क्रुद्धो मृगाधिपः ॥ ३३ ॥ अपतन्मणिपूरेन्द्रमार्गणैरैन्द्रिमार्गणाः। छिन्नाः शिखित्विषो धाराधरधाराभरैरिव ॥ ३४ ॥ खनन्दनमृधास्कन्दसानन्दहृदयस्तदा । पृथाभूः प्रथयामास शिथिलं शिथिलं शरान् ॥ ३५ ॥ बभ्रुवाहनबाणेन गाढं हृदि हतोऽर्जुनः । आकुलः कुलिशाग्रेण कुलशैल इवापतत् ॥ ३६ ॥ १. 'तत्पुत्रः' ख. २. 'हदयो' ख; मिदयो' ख-शोधितः. ३. 'पथे' क. ४. 'विश्वैः' क; 'विश्वे' ख. ५. 'तलं' ख. ६. 'हृत' क. ७. 'धराधारा' क.

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512