Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
मारतम् ।
४५६
१९आश्रमवासपर्व-१सर्गः] बालभारतम् ।
इति वागमृतं पीत्वा तद्गारत्वमागताम् । गिरं दधार गान्धारधरांधवसुतापतिः ॥ ३७ ॥ तैस्तैर्वितरणाभोगैः संभोगैरपि निर्भरैः । अप्रीण्यन्त सुपात्राणि गात्राणि च मया चिरम् ॥ ३८ ॥ चतुभिरिन्द्रियैदृष्ट्या संविभज्य गृहीतया । मम तत्त्वार्थपर्यन्तं स्पर्शाचैर्दर्शितं जगत् ॥ ३९ ॥ दूत्याभवत्प्रसत्त्यैव विरक्तीकृत्य संपदि । आनीतोऽहमिदं सिद्धिसंकेतस्थानकं वनम् ॥ ४० ॥ तत्कि मे बाधतां किंतु कान्तिदृष्यैव गृह्यते । तददृष्टं कुलभुवां चाकचिक्यं दुनोति माम् ॥ ४१ ॥ इत्यस्मै वादिने दिव्यां दृशं द्वैपायनो ददौ । . आजन्मदौःस्थदूंनाय चिन्तामणिमिवेश्वरः ॥ ४२ ॥ सोऽथ व्यासाज्ञयापश्यद्गङ्गाम्भसि भृशप्रभान् । तान्दुर्योधनसौभद्रमुख्यान्पक्षद्वयीभटान् ॥ ४३ ॥ न लिप्तो रागदोषेण तान्पश्यन्नप्यसौ सुधीः । आत्मेश्वराणां यत्प्रीतिपैदं मुक्तिपदं हि तत् ॥ ४४ ॥ किं ध्यानविनकारिण्या दृष्टद्रष्टव्यया दृशा । इत्यभ्यर्थ्य मुनि धीमान्पुन(नेत्रतां गतः ॥ ४५ ॥ अथ व्यासाज्ञया वध्वो मुक्तमानवविग्रहाः । तैस्तैर्विमानिभिः साकं नाकं जग्मुर्निजप्रियैः ॥ ४६॥ अथ मासमिह स्थित्वा नृपतिः पितुराज्ञया । गतोऽरण्यात्पुरं रामः पुरारण्यं पुरादिव ॥ ४७ ॥ धर्माब्धेस्तरणं दोया शिक्ष्यमाणामुना मही । डिण्डीरपाण्डुरैरस्य मण्डिता कीर्तिमण्डलैः ॥ ४८ ॥ यशोधिदैवतमिव मापतेरस्य संसदि ।
कदाचिदाययौ खैरी नारदः पारदद्युतिः ॥ ४९ ॥ १. 'धर' ख. २. 'इत्यस्य वादिनो' ख. ३. 'दूराय' क; 'दूनस्य' ख. ४. 'प्रदं क. ५. 'धर्माब्धौ' ख-ग. ६. 'शिष्यमाणा' ख-ग.

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512