Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
· काव्यमाला।
गरद्रलविध्मातं महाहिः कोऽपि पावकम् । अज्वालयत्स्वफूत्कारैरकर्णानां कुतो मतिः ॥ ७८ ॥ प्रसह्य सह्यमानेषु तदा भोगिकुलेष्वभूत् । दुर्भिक्षभयभृद्विष्णुगुहवाहनयोर्मनः ॥ ७९ ॥ रविस्यदनसंदानभर्गभूषणभोगिनाम् । नाभूत्तदाग्निभीः......"सोढतद्भालचक्षुषाम् ॥ ८० ॥ ता धारा वाहिपीवाहिरक्तनद्यस्तदाभवन् । वालासु यासु लोलासु सागरो रागमागतः ॥ ८१ ॥ एवं हुताहिव्यूहेषु द्विजेषु जनमेजयः । महानागकुलस्तोमहोममप्यादिशत्क्रुधा ॥ ८२ ॥ ततस्तक्षकहोमाय मन्त्रमाहुश्च सोमपाः । त्रस्तः स्वस्रीयमास्तीकमित्युवाच च वासुकिः ॥ ८३ ॥ अनादेशविधानाग्निदग्धा कद्रूः पुरोरगान् । दाहोऽस्तु सर्पसत्रे व इति माताशपत्सुतान् ॥ ८४ ॥ क्षयं यास्यन्ति सर्वेऽपि किं सर्पा मातृशापतः।इति पृष्टस्तदा देवैर्जगाद जलजासनः ॥ ८५ ॥ जरत्कारुमुनेः पत्नी जरत्कारुरिति श्रुता। प्रसविष्यति सा पुत्रमास्तीकं वासुकिस्खसा ॥ ८६ ॥ अहीन्वेदविदग्धस्तान्दग्धशेषान्स पास्यति । . . लोकश्छायामयं भानुहतशेषं यथा तमः ।। ८७ ॥ ततस्त्वं भागिनेयं खं भागिधेयमिवागतः । अहीनहीनचारित्ररक्षयैष तव क्षणः ॥ ८८ ॥ इत्यास्तीको गिरं श्रुत्वा मातुलस्यातुलोद्यमः । चचाल सर्पसत्राय चेतःसहचरः क्रमात् ॥ ८९ ॥ तक्षकाकर्षसंहर्षसंरब्धस्तब्धपाणयः । द्विजास्तदा च राजानं जगदुर्जगदुत्तमाः ॥ ९ ॥

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512