Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
११स्त्रीपर्व-१सर्गः] बालभारतम् ।
परिरम्भणचुम्बनादिकं विनितं केलिदुरोदरे मया। वितराशुतरां तदद्य मे प्रिय निद्रास्यनृणः सुखीव किम् ॥ १०१ ॥ समरश्रमभित्तये रजोरुधिरक्लिन्नशरीर एव मे । परितः परिरम्भणोत्सवं न पुरेवाद्य करोषि किं प्रिय ॥ १०२ ॥ अपराधपरस्य ते नतिर्न मयामानि ततोऽसि मानभाक् । अधुना पदयोः पतामि ते द्रुतमुत्तिष्ठ कृपां कुरु प्रभो ॥ १०३ ॥ अणुसंचलनेऽपि जागृयामिति वादिन्रुदतीं प्रियाद्य माम् । नवजागरणारुणेक्षणः कथमाकृष्य कचैन चुम्बसि ॥ १०४ ॥ मदुरस्तव मानिनोऽपि यः सतताभ्यासवशोऽस्पृशद्रसात् । प्रिय मामपि वीक्ष्य पार्श्वगामधुना सोऽप्यलसः कथं करः॥ १०५ ॥ उपधाय कुचौ मम स्थितो दिनदानश्रमवान्निशालु यः। हृदयेश स ते करः क्षितौ रणखिन्नः किमशेत संप्रति ॥ १०६ ॥ न्यपतन्मुहुरेत्य मन्मुखे कविगोष्ठीरसिनोऽपि यंत्तव । किममीलि तदप्यदस्त्वया नयनं नाथ मदागमेऽधुना ॥ १०७ ॥ मयि यन्न चटुप्रलापवान्न च जागर्षि रवैरैपीदृशैः । कुतुकात्प्रिय तत्त्वया धृता छलनिद्रव वचांसि यच्छ मे ॥ १०८ ॥ इति शोकमयोक्तिविह्वला स्रवदस्राविलगण्डमण्डलाः । गुरुमोहवशा वदन्त्यमूर्दयितान्प्राणवियोगिनोऽङ्गनाः ॥ १०९ ॥ उपलक्षयसे न मत्कुचौ किमिमौ कुम्भयुगेषु कुम्भिनाम् । इति काचिदियं प्रलापिनी प्रियपाणिं तरसा हृदि न्यधात् ॥ ११० ॥ किमु मत्परिरम्भलोभतस्त्वमुपैतोऽसि पुरोऽतिदूरतः । इति वागियमीशितुः पृथक्पतितं पाणिमुरस्यरोपयत् ॥ १११ ॥ अधिकृत्तमरातयेऽपितं प्रभुणा वेणिधृतं निजं शिरः । इयमुत्पुलका चुचुम्ब च व्यसुतां प्राप च वीरवल्लभाम् ॥ ११२ ॥ शतखण्डितमङ्गमीशितुः सकलं न्यस्य यथाक्रम क्रमात् । परिरम्य मुदाप मूच्छितं यदियं प्राप तदेव मृत्युताम् ॥ ११३ ॥ १. 'सुभट' ख. २. 'रमीदृशैः' क. ३. 'स्त्रितं' क. ४. 'वल्लभा' ख.

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512