Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
प्रास्थानिकपर्व। श्रुत्वाथै वृष्णिनिधनं धनंजयमुखान्नृपः । ताहकालबलत्रस्तः समस्तत्यागधीरभूत् ।। १ ॥ धृतराष्ट्रभुवां राष्ट्रमनुयुज्य युयुत्सुना । परिक्षिते क्षितिं स्वीयां ददौ सोदरसंमतः ॥ २ ॥ उदारपुण्यप्रकृति द्विजप्रकृतिसंमताम् । सुभद्रामिह भूपालस्तत्पालनकृतेऽदिशत् ॥ ३ ॥ श्राद्धमाधाय बन्धुभ्यो विधायेष्टिं च नैष्टिकीम् । उत्ससर्ज जले सोऽनीरागानिव शमामृते ॥ ४ ॥ पौरानाश्वास्य विधुरान्धरामामय सानुजः । उर्वीशः सर्वसंन्यासी याज्ञसेनीसखोऽचलत् ॥ ५ ॥ एत्योत्सर्गरुषवाथ पार्थान्प्रार्थ्य हुताशनः । निन्द्यः सुहृदिवादत्त प्राग्दत्तान्कार्मुकेषुधीन् ॥ ६ ॥ परित्यक्तपुरानेतानेकः श्वा वारितोऽपि षट् । तदा बुद्धीन्द्रियप्राणानिव कर्मगणोऽन्वगात् ॥ ७ ॥ अथामी दिशमासेदुः शनैर्दक्षिणपश्चिमाम् । मग्नां द्वारवतीं वीक्ष्य न च ते योगिनोऽमुहन् ॥ ८ ॥ क्षोणिं प्रदक्षिणीकृत्य ततः स्फीतानुगद्युतिः । राजा ययौ दिशं दीप्यमानो भानुरिवोत्तराम् ॥ ९ ॥ ततो गत्या च कीर्त्या च तुहिनाचललचिनः । वालुकार्णवमाप्यतेऽपश्यन्मेरुं सनन्दनम् ॥ १० ॥ निराश्रये निरालम्बे तत्राथ पथि पार्षती । पतिता चित्तमप्यौज्झत्कृत्ये मूढस्य धीरिव ॥ ११ ॥ सर्वतो निर्मला राजस्तपोयोगे स्थिताद्भुते।। कुतः कुमुद्वतीवाह्रि दीर्घ स्वपिति पार्षती ॥ १२ ॥
१. 'च' क.

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512