Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 448
________________ ४२२ काव्यमाला । मृत्योश्चरा इव मुहुनिमेषा वेगिनोऽङ्गिनाम् । आयान्ति दृक्पथे जीवग्रहावसरमीक्षितुम् ॥ ५० ॥ अकस्मादेव कुत्रापि कदापि गमनेच्छया । जनं विश्वासयन्तीव श्वासाः शश्वद्गतागतैः ॥ ११ ॥ जगज्जीवातवस्तेऽपि श्रीरामभरतादयः । जाता वेति ह संदेहदोलायां कालतो गताः ॥ १२ ॥ जीवितं हन्त जन्तूनां नयनोन्मेषचञ्चलम् । सुखश्रीयौवनादीनां का तदंशस्पृशां कथाः ॥ १३ ॥ कृत्यं किंचित्करे कार्य तिष्ठत्यायुषि गत्वरे । तमिस्राविधुदुद्दयोते च्युतं द्रव्यमिव द्रुतम् ॥ १४ ॥ एष जीवितकल्पद्रुश्चतुर्वर्गफलप्रदः । शोकादनलकीलाभिः क्लीबा विफलयन्ति तम् ॥ १५॥ तद्भूलोकपते शोकं मुञ्चामुं चातुरीमय । गृहाण जीवितस्यास्य कालकालोचितं फलम् ॥ ५६ ॥ राज्ये यज्ञादिलीलाभिः सफलीकुरु यौवनम् । वार्धके तु धराधीश युक्तं मुक्तिकृते तपः ॥ १७ ॥ इत्यादिवाक्यैरन्यैश्च प्राग्भूपचरितैर्मुहुः । बोधितो बभ्रुणा तैश्च शुचावोचद्युधिष्ठिरः ॥ १८ ॥ धिड्यां बन्धुवधोद्भूतैरुद्भान्तैर्मम पातकैः । आकाशे कालिकोत्प्रेक्षां करिष्यन्ति कवीश्वराः ॥ १९ ॥ अपि जन्मसहस्राणि वह्नौ मे जुह्वतो वपुः। क्षयं यास्यन्ति गाङ्गेयघातकस्य व पातकम् ॥ ६ ॥ इति शोकातुरस्वान्तं विलपन्तमिलापतिम् । गिरा मधुरया व्यासमुनिराश्वासयञ्जगौ ।। ६१ ॥ निघ्नतो युधि धूतास्त्रान्गुरूनपि न हन्ति यः । राजन्स क्षत्रधर्मेकलोपपापेन लिप्यते ॥ ६२ ॥ - १. 'हृतम्' ख. २. 'तैः प्रभूतैः' इति शोधितं ख-पुस्तके.

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512