Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 468
________________ . काव्यमाला। इत्युक्त्या प्रीतिमान्पार्थस्ते पत्न्यौ च सुतं च तम् । आमच्यार्णवमर्यादां क्ष्मां जिगाय हेयानुगः ॥ १० ॥ सर्वैर्यज्ञे समेतव्यमित्याज्ञाप्य महीपतीन् । उत्सवी नर्तयन्कीर्ति प्राप पौरंदरिः पुरम् ॥ ११ ॥ राज्ञाथ रुक्मसर्वाङ्गः कारितः ऋतुमण्डपः । दानद्वेषि निशापेषि नित्यवासरवानिव ॥ १२ ॥ भूदेवनरदेवानां प्रियमेलकतीर्थवत् । हृष्यद्विश्वमनोभावः प्रावर्तत ततः क्रतुः ॥ ५३ ॥ अथ सत्यसुतप्रीतिकृते सत्यवतीसुतः । । स्वयं क्रियाचयं चक्रे दिव्यदीक्षाकृतक्षणः ॥ ५४ ॥ विशुद्धध्यानदीधित्या महामखशिखित्विषा । दानकाश्चनकान्त्या च राज्ञो भिन्नं त्रिधा तमः ॥ ५५ ॥ क्रियान्तरेषु देवर्षिसिद्धगन्धर्वकिंनराः । मङ्गलानि जगुस्तत्रानृत्यन्नप्सरसो रसात् ॥ १६ ॥ बूंमधूमच्छलोत्क्षिप्तक्ष्मापपापं हविर्भुजम् । धिन्वन्तो विधिना यज्ञकर्मपारं ययुर्द्विजाः ॥ १७ ॥ अथ कृष्णमुनीन्द्राय दक्षिणां क्षोणिपः क्षितिम् । ददौ दानैकचतुरश्चतुरब्धिसरोजिनीम् ॥ १८ ॥ कोटी हाटककोटीनां विप्रेभ्यः संप्रदाय सः । द्वैपायनगिरा प्रापदुर्वीमुर्वीधनः पुनः ॥ १९ ॥. क्रीडन्तो मेरुकूटाभैः स्वर्णकूटैर्नृपार्पितैः । महामुदो महीदेवा देवा इव तदा बभुः ॥ ६ ॥ अथौचित्य लसत्कृत्यः सत्कृत्य विषयाधिपान् । नृपतिः प्राहिणोत्तेऽपि तद्गुणग्राहिणो ययुः ॥ ६१ ॥ घृतदुग्धनदीमुग्धस्निग्धान्नशिखरिव्रजः । राज्ञा तेने तदा ब्रह्मसंघभोज्यमहोत्सवः ॥ ६२ ॥ १. 'सहानुगः' ख. २. 'धूमभम' क.

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512