Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
४९८
काव्यमाला । तेषां तन्मुशलक्षोदकणबीजगणोद्भवैः । तृणकाशैर्वृते स्थाने धीर्योडुमुदभून्मिथः ॥ १३ ॥ त्वं रे सौप्तिकसुप्तघ्नस्त्वं रे प्रायस्थवीरहा । इत्थं मिथः कथा जज्ञे शैनेयकृतवर्मणोः ॥ १४ ॥ इत्युक्तिपारे प्रबलैबेलैः पक्षद्वयस्थितैः । खेच्छासमरमारेभे यदूनामन्वयस्तृणैः ॥ १५ ॥ क्षिप्तं तृणमपि क्षिप्रमभवन्मुशलाकृति । मांसास्थिरक्तपङ्कत्वमेव निन्ये बलद्वयीम् ॥ १६ ॥ प्रद्युम्नशाम्बशैनेयकृतवर्ममुखान्भटान् । खेलतः क्षीयमाणांश्च हरिरैक्षत तुल्यदृक् ॥ १७ ॥ अहो बभूव भूस्तेषां या पूर्व रतिनृत्यभूः । सैवाभूद्भुतभुग्वर्गनिरर्गलविलासभूः ॥ १८ ॥ जज्ञे यदुकुलं द्रुह्यद्वीरं मुह्यद्वधूजनम् । निशि नश्यदलिम्लायत्पद्मिनीकमिवोदकम् ॥ १९ ॥ अथेदमैन्द्रये विष्णुराख्यातुं प्रेष्य दारुकम् । वज्रमादिश्य दस्युभ्यो योषितः परिरक्षितुम् ॥ २० ॥ स्वयं हलधरालोकसमुत्सुकमना ययौ । द्वारकां नारिकावृन्दकन्दमन्दार्णवध्वनिम् ॥ २१ ॥ (युग्मम्) ततो जनकमामन्य कामपालं जगाम सः । तदा तदास्यान्निर्यातः श्वेताहिः पश्यतो हरेः ॥ २२॥ अहिः सहस्रशीर्षोऽयं वलक्षो जलधिं प्रति । मैनाकदर्शनोत्कण्ठी हिमालय इवाचलत् ॥ २३ ॥ स वासुकिमुखैः सधैंः समं सन्मुखमागतैः । विवेश वारिधौ धर्तु धरां वीरोज्झितामिव ॥ २४ ॥ इत्यनन्तपदं प्राप्ते बले वरुणपूजिते । प्रविश्य विपिनं योगी सुष्वाप सुखितो हरिः ॥ २५॥

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512