Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 469
________________ १४अश्वमेधपर्व-१सर्गः] बालभारतम् । अथाम्बिकेयं गान्धारी विदुरं संजयं तदा। पार्थिवोऽपूजयत्पुण्यप्रत्यक्षा इव देवताः ॥ १३ ॥ तदा च प्राचरत्तत्र सत्रधात्रीतले बिलात् । नकुलः स्वर्णवर्णैकपार्श्वः पार्श्वे द्विजन्मनाम् ॥ ६४ ॥ रूपविस्सापितान्भूपमुख्यान्विस्मापयन्पुनः । वाचमव्याकुलोऽवोचन्नकुलो नृकुलोचिताम् ॥ १५ ॥ प्रीतेन्द्रादिसुरःप्रीतश्रीव्यासादिद्विजो मखः । व्यनक्तु सक्तुप्रस्थस्य व तुलां कलयाप्ययम् ॥ ६६ ॥ वित्तवृष्टिमयो दृष्टिमदायैव महोत्सवः । अल्पः फले यथानल्पकायच्छायो वद्रुमः ।। ६७ ॥ स व्याचष्ट द्विजैः पृष्टः सक्तुप्रस्थकथामथ । पुण्याङ्कुरः कुरुक्षेत्रे द्विजराजः पुराजनि ॥ ६८ ॥ शिलोञ्छवृत्तेः कार्येन कृशस्तस्य भवोऽप्यभूत् । किं चित्रं शत्रवोऽपि स्युः सतां कष्टेन कष्टिनः ॥ १९ ॥ दुर्भिक्षे महति क्षीणशिले क्षोणितलेऽखिले । भ्रान्त्वा क्षोणितलं सक्तुप्रस्थं प्राप कदापि सः ॥ ७० ॥ विधिमावश्यकं कृत्वा वैश्वदेवादिकं वशी। भोक्तुं स्थितोऽथिनं प्रेक्ष्य प्रियामुत्पुलकोऽवदत् ॥ ७१ ॥ प्रिये पश्य प्रसन्नोऽद्य मम धर्मो व्रतादिभिः । अर्थेषु सत्सु कालेऽत्र दर्शयन्प्राप्तमर्थिनम् ॥ ७२ ॥ प्रशंसन्नपि सत्पात्रं दाने कालविलम्बकृत् । तदर्तिक्षणसत्तायाः पापं लुम्पति कैर्वतैः ॥ ७३ ॥ अथ हर्षाश्रुपूर्णाक्षिपुटः पुलकमुद्वहन् । क्षुधितः स्वस्वभागानं क्षुधितायार्थिने ददौ ॥ ७४ ॥ दध्युस्तस्य द्विजेन्द्रस्य प्रिया पुत्रः स्नुषाप्यथ । अस्मै देयं स्वभागान्नमन्नेनानेन तृप्यतु ॥ ७५ ॥ १. 'अर्थिन' ख. २. 'दद्मः' ख.

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512