Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
४५२
काव्यमाला।
आश्रमवासपर्व। अथास्मिन्वसुधां पाति धर्मेणाप्यचिकित्सितम् । अभूदर्थिकरा प्राप्तिरेव दुःखं जगज्जुषाम् ॥ १ ॥ तदाघमर्षणे तस्य नामन्येव श्रुते स्मृते । श्रुतिस्मृतिपरीवारा व्यवहाराय जज्ञिरे ॥ २ ॥ नित्यं नत्वाम्बिकासूनुं निर्दिदेशाधिकारिणः । तस्य राजाहभोगार्थ राजा निर्व्याजभक्तिधीः ॥ ३ ॥ राज्ञा स पुनरज्ञाततपस्वीव प्रियासखः । इलाशायी फलाहारी ब्रह्मचारी सदा स्थितः ॥ ४ ॥ इति पाति क्षितिं राज्ञि नाजानन्सुखतत्पराः । कालेन कृत्यमानानि जीवितव्यान्यपि प्रजाः ॥५॥ अब्दे पञ्चदशे भीमोऽघुष्यत्कौरवर्दुर्नयान् । तच्छ्रुत्वा धृतराष्ट्रोऽभूजित्वा कोपं वनस्पृहः ॥ ६ ॥ सोऽभ्यधाद्भूपतिं वत्स याचे किंचिद्ददासि चेत् । इति प्रढे नृपेऽयाचद्वस्तुं द्वन्द्वोचितां महीम् ॥ ७ ॥ इति श्रुत्वाश्रुमिश्राक्षः पादलग्नो जगौ नृपः । मा तात मुञ्च मामेकं त्रस्तो मृग इवार्भकम् ॥ ८॥ इति दीनं वदत्युभवासवे वासवीसुतः । एत्याभ्यधाद्भवाम्भोधिसारपीयूषवद्वचः ॥ ९॥ जानन्मुह्यसि किं राजन्कृत्येषु जयिनी त्वरा । पश्य देहप्रदीपस्य तैलमायुः प्रलीयते ॥ १० ॥ आसन्नमृत्युदावाग्नेर्धर्म देहतरोः फलम् । गृह्णतः कुरुवृद्धस्य विघ्नीभवसि मूढ किम् ॥ ११ ॥ पूर्यते देहगेहस्य यावत्पुण्यमयक्रयः ।
उत्तमैरुत्तमस्थानयोग्यं तावत्तदर्यते ॥ १२ ॥ १. 'नुकारिणः' क. २. 'भक्त' ख-ग. ३. 'चपि' ख. ४. 'दुर्जयान्' ख. ५. 'तत्' क. ६. 'द्वन्दो' क. ७. व्यासः, ८. 'प्रहीयते' ख. ९. 'भव' क-ख. १०. 'दर्प्यते' ग.

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512