________________
555
.. बलपण्डु जे रुप्पिणि-मण-भुवणादिं जे रिउ-णियर-सरोरुह-चंदि' जे जगि-णारि-चित्त-अवहरणे जे कंचण-माला-परिहरणिं जे सोलस-महलंभावर्णिण जे सोहग्ग-रूव-संपुणे
पपणे
५० जे महि-कंप-जलहि-सुर-सेले जे सयलंगणोह-मण-चोलें जे कुरु-खंधावार-विणासिं जे दुज्जोहण-पहु-संकासि . जे स-सिबिर-तव सुय परिखलणि जे णर-भीम-मडप्फल-दलणि जे सहदेव-पराभव-करणिं जे बंदिण-जण-अब्भुद्धरणिं ॥ मागधिकार्या भाषायां पदाकुल-छंदः ॥ ॥ घत्ता ॥ गंजोल्लिय-तणु परिसेसिय-पवर-मरट्टर
सुहि-सय-परिमियउ स-विणेउ स-कलत्तु पयट्टउ ॥
॥ हेला ॥ ताव हियोलियहिं चंदो व्व कंतिवंतो
भाणुकुमार णर-वरों णिग्गओ तुरंतो ॥ ॥ दुई । कल-विण्णाण-जुत्तए सेवि-यण रत्तए
ये रुक्मिणीमनोभुवनानन्दाः ये रिपुनिकरसरोरुहचन्द्राः । ये जगन्नारीचित्तावहरणाः ये काञ्चनमालापरिधरणाः ये षोडशमहालाभापन्नाः ये सौभाग्यरूपसंपूर्णाः । ये महीकंपजलधिसुरशैलाः ये सकलाङ्गनौघमनःश्चौराः । ये कुरुस्कन्धावारविनाशाः ये दुर्योधनप्रभुसंस्पर्शाः ये स्वशिबिरश्रुततपःपरिस्खलनाः ये नरभीमगर्वदलनाः ये सहदेवपराभवकरणाः ये बंदिजनाभ्युद्धरणाः ॥धत्ता।। रोमाश्चिततनवः परिशेषितप्रवरगर्वाः
सुहृच्छतपरिवृताः सविनेयाः सकलत्राः प्रवृत्ताः ।।
॥ हेला ॥ तावद् हृदयादितैश्चन्द्रः इव कान्तिमान्
भानुकुमारो नरवरो निर्गतः त्वरन् ॥द्विपदी॥ कलाविज्ञानयुक्तो रक्तसेव्यजनः