Book Title: Apbhramsa Pathavali
Author(s): Madhusudan Chimanlal Modi
Publisher: Gujarat Varnacular Society
View full book text
________________
उज्जोयणसूरि] हूं! - विसु जइसउ, पमुह-रसिउ जीअंत-करो व्व । तहेव २५. महुरउ मुहे महुरं, मंतेहि च कीरइ रसायणं । खलो घई मुहे ज्जे कडूयउ, मंतइं च घडियई वि विसंघडइ । हूं, बुज्झइवट्टइ खलु खलो ज्जि जइसउ, उज्जिय-सिणेहु पसु-भत्तो य । तहे खलो वि वरउ पीलिज्जंतो विमुक्क-णेहो, अ-याणतो य पसूहि खज्जइ । इअरु घई एक पए ज्जे मुक्क-णेहु, जाणइ ३० जे पसु तह वि खज्जइ। किं च भण्णउ, सव्वहा खलु अ. सुइ जइसउ, विसिट्ठ-जण-परिहरणिज्जो अ-परिप्फुड-सदाबद्ध-खुद्द-मंडली-गिणिगिणाविउ व । तहे सो वि वरउ, किं कुणइ अण्णहो जि कस्सइ विआरु । खलो घई सई ज्जि बहु-विआर-भंगि-भरिअल्लउ त्ति । सव्वहा,
मह पत्तियासु एवं फुडं भणंतस्स संसयं मोत्तुं। मा मा काहिसि मेत्ति उग्ग-भुअंगण व खलेण ॥
चिन्तये, हूं ! विषं यादृशं; प्रमुखरसिकः जीवांतकरः इव । तयोश्च विषं मुखे मधुरं मंत्रैश्च क्रियते रसायनम् । खलः खलु मुखे एव कटुकः मंत्रान् च घटितान् अपि विसंघटति । हूं, बुध्यते वर्तते खलः खलः एव यादृशः, उज्झितस्नेहः पशुभक्तः च । तयोः खलः अपि वरः पीड्यमानः विमुक्तस्नेहः अजानन् च पशुभिः खाद्यते । इतरः खलु एकपदे एव मुक्तस्नेहः, जानात्येव पशुं तथापि खादति । किं च भण्यताम् , सर्वथा खलु अशुचिः यादृशः विशिष्टजनपरिहरणीयः अपरिस्फुटशब्दाबद्धक्षुद्रमंडलीशब्दायमानः इव। तयो सः अपि वरः, किं, करोति अन्यस्य एव कस्यापि विकारः । खलः खलु स्वयमेव बहुविकारभंगीभरितः इति । सर्वथा
मयि प्रतीहि एवं स्फुटं भणति संशयं मोक्तुं मा मा करोषि मैत्री उपमुजगेन इव खलेन ॥ .

Page Navigation
1 ... 383 384 385 386