Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
शब्दाख्यतुरोयखगड़े शब्दानित्यतावादः ।
देन अत्यभावात्। बहुत्व-पृथक्वव्यञ्जकव्ययत्वञ्च वयव्येकत्वयोरिति न परस्परव्यभिचारिव्यञ्जकव्यङ्ग्यत्वं, अतएव नौला बलाकेत्यच रूप-परिमाणयोरईनिखात
............... ... ------ ..............
कपालिका अवयविनि तु कपालिकैव मातादरच्छेदिकेति भावः । इदमुपलक्षणं माध्यस्य परस्पर गर्भतया माध्यमत्त्वादपि न तव्यभितारः। अवयष्युत्पसनीलियोनिरुकावयवसंयोगोत्पलत्वाव्यशाकव्ययत्नाभावादित्यपि बोध्यं । अवथविनमादायावयववहावे घटेकत्वमादाय घटैकष्टथकले च व्यभिधारं परम्परघटितमाध्यमावेनोद्धरति, बहवेनि बहुव-पृथक्त्वन्यचकव्यङ्ग्यत्वं बहुत्व-पृथक्त्वायनकाययत्वं तदभयमाचात्कारत्वावच्छिन्नाजनकत्तिकारणताप्रतियोगिक कार्यतायाः भाचाकारविषयतयावच्छेदकवाभाव इति यावत्(१) 'न परम्परव्यभिधारिव्यचकव्यङ्ग्यत्यमिति म निरकपरस्पराव्यनकव्ययत्वमित्यर्थः. 'अतएवेति भावत्तिकार गताघटितनिस्कपरम्पराव्यञ्चकव्यङ्ग्यवरूपमाध्यसत्त्वादेवेत्यर्थः, 'नीला बनाति, 'बल्लाका' वकपंकिः, तस्याश्च मेघमविधानकपदोपवात् गुलाग्रहेऽपि परिमागग्रहः कदाचिञ्चजुषा दुरत्यादिदोषवशात् २) परिमाणाग्रहेऽपि शुक्रग्रह इनि परस्पराव्यचकतत्तद्दोषाभावव्ययित्वाट्यभिचारमम्भवो ध्येयः । 'बर्द्धनिखातेति बई निखातवंशेऽर्द्धनिखमनरूपदोष शात् परिमाणायहेऽपि
(१) तथाच विवक्षितस यन्तद लाभावात् साध्य सम्वमिति भावः। ((२) कदाचिदई निरवातादिदोषवशादिति क०, ईदृशपाठस्य अविर
जादिदोषवशादित्यर्थः, धादिना दूरत्वादिपरिग्रहः ।

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510