Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
1
".
"
"
मान, समात् तस्य कक्ष्यतामनुमाय तरोधकवेदाभुमानं, प्रथमं कर्तव्यताचानेऽपि वेदानुमान अविनाभावात्। न च तत रव प्रत्यक्षवेदानुमानं, प्रत्यक्षत्वे उच्छेदानुपपत्तः शाखान्तरवत् । 'तस्य' मङ्गलस्य, 'तद्बोधकेति मङ्गलकर्त्तव्यताबोधकेत्यर्थः । नन्वेचं प्रथममेव प्रवर्तकज्ञानोत्पत्तौ कृतं वेदानुमानेनेत्यत पाइ, 'प्रथममिति, 'अविमाभावादित्युपलक्षणं प्रानुमानिककर्त्तव्यताप्रामाण्यभयहसत्वेन ततः प्रवृत्त्यसम्भवादित्यपि बोध्यं, एतञ्च ततः प्रवृत्तिरिति प्राणुक्रमपि माछते इति थेयं । 'तत एव' उक्तवेदमूलकत्वसाधकादेव, 'प्रत्यक्षत्व इति, प्रत्यक्षविषयत्वस्य उच्छेदाभावव्याप्यत्वादिति भावः । तथाचानुमाने बाध इति भावः । 'उच्छेदः' अध्यधनविषयत्वाभावः, नातस्तन्मतेऽमिद्धि:(१) ।
(२) 'इतेति, तत्र विभक्त्यादिसमभिव्याहार मुन्नौयान्वयधास्तल्लोपमजानतोऽप्यन्वयधौरेव नेत्याशयः । ननु घटः कम्मत्वमित्यादावभेदान्वयखरूपयोग्यत्वात् तत्तदन्यथविरोधिपदानन्यत्वं वाच्यं तधाननुगमन्तदवस्थ एवेति लाधवादविभत्यादिमत्पदत्वेनैव सदग्रहोऽस्वित्यखरसेन मतान्तरमा छ, 'वस्तु तस्विति, प्रतिबन्धाभिप्रायेण दृष्टान्तमा, 'तवेति, 'अतरवेति तथा धम्भिग्राहकमानसिद्धत्वादेवेत्यर्थः, तद्घटितत्वेनाज्ञातस्थेत्यान्य विवरणं 'अखण्हस्य', 'सखण्डस्य' सघटितत्वेन ज्ञातस्य, 'वाशब्दोऽनास्थायां इवार्थो था । “पदार्थति थाहत्य वाक्यार्थ एव ज्ञायते न तु पदार्थस्मरणावान्तर. व्यापारापेक्षेत्यर्थः, सईि कथं वेदस्वमिन्यतबाह, 'प्रमाणेति, तथाध न घटित वेदत्वं किन्तु प्रमाणशब्दत्वघटितं तचात्राप्यस्येवेति भावः । त्वयाप्युलसामग्रो कल्येबाक, 'अतएवेति, 'अनुमितेति, रते सवर्थाः
................. ...
........... ..... .......

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510