Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 437
________________ सचिन्तामने अधित्वस्य तद्गुणोत्कर्षभिमात्तिखरूपमम्बन्धेनैव उत्कर्षपदार्थ धर्षिणि अन्वयबोधं प्रति माकाजवादेव विश्वमहत्यादुराष्टं कुवलयमहानमित्यादिप्रयोगस्थासम्भवादिति प्राजः । स्वतन्त्रास्तु तारत्वत्यमुत्कर्षत्वादिकश्चाखण्डमेव धर्मान्तरं खौकुषा- ' शामस्यैव सावधिलमाश्रयन्तः कथितष्यवहारमुपपादयन्ति, सञ्चिय । भहते, 'तारखेति, 'सप्रतियोगिकत्वादिति खेतरज्ञानाधौनप्रत्यक्षमामान्यकत्वादित्यर्थः, ब्राह्मणत्वादिलातौ व्यभिचारसत्त्वेऽपि स्वरूपासिया परिहरति, 'तारत्वेत्यादिना, 'उत्कर्षरूपा इति जातिले हेतुगर्भविशेषणं, अतएव वत्यति, 'उत्कर्षस्वित्यादि, 'न তিনি জন্ধ অবঘিালষাদ্বা ল বুনি দুর্ল:। नषेवमाश्रयग्रहोत्तरमेवायं सार इत्यादिव्यबहारः स्यादत श्राद, 'उत्कर्षष्यवहारमिति जत्कर्षार्थकतर-तमादिप्रयोगमित्यर्थः, इतरसापेक्षा इति वधर्भिकया सजातीयगोचरमाक्षात्कारप्रतिबन्धकतावच्छेदकातिमत्त्वस्तक्षणोत्कर्षल बुद्ध्या सहकता इत्यर्थः, 'कुर्वन्तीत्यस्य मधुरादिशब्दोत्तरमिति शेषः, प्रकृतिशययोर्गुण-कर्मणोरन्यतरस्योस्कर्ष एव तर-तमयोरनुभामनात् इति भावः । 'मन्दाद्यपेक्षयेति मन्दादिज्ञानमपेक्ष्येत्यर्थः, 'तारत्वादिव्यवहारमिति, 'तारत्व-तारतरलादयः' 'कुर्वन्तौति च दयमनुषज्यते, तथाचाश्रयमन्त्रिकर्षाइच्छमाणेऽपि तारवादौ शब्दसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिस्वलक्षणतारत्वं न सझौतमतम्सदानौं न तारत्वव्यवहारता येणेव तारखादौनां तारपदशक्यतावच्छेदकत्वादिति भावः । ननु गकारस्योत्कर्षवत्त्वे मधुरतरो रस इत्यादिक दव गतरः शब्द इत्यपि

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510