Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
राखण्डे प्रसवाद ।
रनुमानं न तु तदर्थज्ञापकत्वेन ज्ञातात् पदादज्ञानआप स्यात् न तु संसर्गधौः घटः कर्मत्वमानयनं भावना तदोधकमिति ज्ञानेऽपि घटमानयेतिवाक्या
,
मिति, भवन्मते इत्यादिः, अन्यथा तन्मते व्याप्यतावच्छेदकज्ञानयामिति तचानुमितेर सिद्धेरखाद्मकतापतेः । 'ज्ञानमात्रं सारणमाचं, 'तदुबोधकं' घट-कलानयन - भावनादीनां योधकं' तदर्थबोधकथापि ज्ञानप्रदर्शनाय इदं 'घटमानयेतौति व्यतिरेकदृष्टान्तः, तमाद्यथान्वयबोधस्तथान्वयबोधाभावादित्यर्थः, 'अन्वयप्रकारेति श्रन्वयप्रतियोगीत्यर्थः, 'पदविशेषस्य' घटादिपदस्य, 'तदुत्यापितेति तत्पदघटितेत्यर्थः, 'ज्ञापकत्वमात्रेण' तदर्थज्ञापकत्व
निरपेक्षप्रमाणं अवश्यापेक्षणीया वा, स्मृत्यर्थगोचराचारादप्यनुमानसम्भवेन, durgardeस्यापि तदर्थबोधकत्वादिति भावः ! 'सस्येति, का कारaraमाने यकारणस्य न तदिषयत्वमिति पर सिद्धान्त इति प्रागेव कथनादिति भावः । ' उत्पत्तित इति न्यायमते, 'अभिव्यक्तित इति गुणमते, 'अभिप्रायत इति उभयमते । 'व्यभिचारादिति, घटमानयानय घटमिवाक्याभ्यामन्ययधोदर्शनादिति भावः । 'श्रव्यभिचारीति अनुगते - reer | मनु यद्यानुपूर्वीन प्रयोजिका तदा नटी दोनेत्यादावविशेषापतिरियत माह, 'तदर्थेति । उच्चारण गर्भं वाक्यत्वं मा भूदुच्चार यव्थाप्यन्तु स्थाविद्याशङ्गते, 'अथेति । ननु लिप्यनुमितमपि कदाचिदुवास एवेद्ययचे
"किश्चेति, उच्चार्यमाणत्वं वर्त्तमानोचारयविषयत्वमिति न तदर्थातविन दूषयमिदं न केवलं शब्दे रौतिरियमपि तु ज्ञायमानकरणमाचस्व पत्वज्ञान सामग्रीत्याह, 'बतरावंति, इति व्याख्यामरम् ।

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510