Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 497
________________ सस्यचिन्तामयी यहा कार्यद्रव्यावं कार्यद्रव्यानधिकरणकार्याधिकरणरशिधसप्रतियोगिष्टत्ति कार्यमापतित्वात् शब्दत्व खन्डनमाचं साधयति, 'कार्य्यद्रव्यत्वमिति, कार्यत्वमात्रस्य पक्षले शब्दत्तिवमादाय सिद्धमाधममतो द्रव्यपदं, स्वरूपासिद्धिवारणय 'कार्यपदं, पूर्ववदाकाशादिमादायार्थान्तरवारणय समानद्रव्यसमवायिभित्रतिध्वंसप्रतियोगित्वेन च कार्यद्रव्यत्वं विशेगणीयं, माध्ये महाप्रलयमादायार्थान्तरवारणाय 'कार्याधिकरणेति, कार्यपदश्च, अविनश्यदवस्थविनाशिपरं, तेल न ध्वंभमादाय तद्दोषतादवस्थ्य, न वा महाप्रलयाव्यवहिततथाकार्यमादायार्थान्तर, 'कार्यमात्रेति, अमन्तले व्यभिचारवारणाय 'भाचपदं साधारणर्थकं । ग च ध्वंभवे व्यभिचारः 'कार्य्यपदस्य भावकार्यपरत्वे मानपदवेयार्थ्यापत्तेरिति वाच्यं । तादात्म्येन भाववृत्तिवे सतीत्यनेन विशेषणात् तथाच ध्वंसत्वे न व्यभिचारः, न वा माचपदवेयर्थं श्राकाशध्वमान्यतरत्वे ध्वमाप्रतियोगित्वरूपानमत्वे च व्यभिचारवारकत्वात्, महाप्रलयाव्यवहितमर्गीय कार्यमावृत्तौ ततक्रियाले तादृशादृष्टलादिजातौ व्यभिचारवारणय इदानौलनेति भावविशेषणं, 'गब्दववदिति खनये, परमये सुखत्वादिकं दृष्टान्तः तनये वर्णव इदानोन्तनभावकार्यत्वात्, एतेन महाप्रलयाव्यवहितकार्ये धंसे चन व्यभिचारः। 'राम्दवदिति इदानीन्तनशब्दवदित्यर्थः, 'कार्यभवत्वमिति, पत्रापि पूर्ववनार्यान्तरं, तादृशसखादिवृत्तित्वेनार्थान्तरवारणाय पक्षे अबमदं, 'कार्यमाचेति । नमु ध्वसत्वे व्यभिचारः, न च कार्यपदं भावकार्य

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510