Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
888
। सत्यचिन्तामगो
.
क्षशाखात्वस्याप्रयोजकत्वात् । यद्यपि वेदसहसशाखाविदेो व्यासादयः सन्त्येव, तथाप्यध्ययनाभाव एव शाखाच्छेदः । ननु शाखाँच्छेदे वर्ण-पदवाक्यहानिश
या प्रत्यक्षवेदादपि वाक्यार्थ-प्रयोगयोरनिश्चये वैदिकव्यवहारमा लुप्येतेति चेत्, न, श्रूयमाणमावस्यैव महाजनपरिगृहीतत्वात् तन्मात्रबाधिताङ्गेतिकर्तव्यतदौनां मत्वात् कथं नइच्छेद इत्यत आइ, 'यद्यपीति, 'अध्ययनाभाव इति निमित्तमतमो उच्चारणभावनिमित्तक उच्छेद इत्यर्थः, 'वाक्यार्थ-प्रयोगयो रिति, प्रयोगो गन्त्रादिशरोरं ! न च श्रूयमाणरूपवाक्यार्थप्रतीतो किं बाधकामिति वाच्छं। तात्पर्य्याग्रहात् । 'परिग्रहीतल' अध्ययनाध्यापनविषयत्वं, 'तन्माचेनि श्रूयमाणामात्रेत्यर्थः, 'इतिकर्त्तव्यता' कर्मपरिपाटी, 'अनुष्ठीयमानलात्' कर्मणः क्रियमाणत्वात्, वर्णादिहानिशङ्का विरहेणेति शेषः । यदि वर्णपदनानिश स्यात् तदा तदवच्छिन्नस्य शाखावाभावेन तेषां तदध्ययनादिकं तनावबोधिताङ्गेतिकर्तव्यतया कर्मानुशानच विरुध्धेतेति भावः । प्रयोगविषयोऽप्येवमेव बोध्यः श्रूथमाणमाचस्य महाजनपरिग्रहीतलात् अन्यथा यदि वर्ण-पदहानिः स्यात् तदा तदन
दावतगुणसग्विशानजनीहिवशादर्थवादान्तरे यत्र तदधगमस्तव न तत्कस्पनमत्र तु तत्कल्पनमेवेत्याधुः । विधेयत्वव्याप्तिर्यद्यस्ति तदाऽस्त्वविनाभावात् कल्पनं प्रत्यर्थन्तु न तथे येव अमः । वस्तुतो प्रयोजकत्वादविनाभाव एवं नेति भावः। 'माखात्वस्येति, त्वन्मत इति शेषः। अनिश्चयो नानुमेयपदार्थ

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510